SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय मा ॥६६॥ मन् ॥ ७ ॥ राजन यः कीचकेनाजौ । नंगमध्यापितो नृशं ।। सुशर्मा सोऽहरत्त्वत्पुः-प- रितो गोकुलं चरत् ।। पाए ॥ क्रोधोधुरोऽय धरणी-धवः कोदंडटंकृतैः ॥ कुर्वन्नने भुवनं । ससैन्योऽरीनधावत ॥ ५० ॥ युतः पुत्रैः सूर्यशंख-मंदिराश्वमुखेवरैः ॥ सन्नध्योधपटलः । स शत्रूनच्यवेष्टयत् ॥ ५१ ॥ परस्परामर्षवतां । रणतांडवशालिनां । तेषां बाणोत्करैोम । व्यानशे रिपुघातिन्निः ॥ ५५ ॥ कणासहस्रांशुरिव । तमिस्राणि विराटराट् ॥ वैरिसहस्रमवधी-दस्तमाप च नास्करः॥ ५३॥ तादृग्जटवधकह-स्त्रिगर्तनृपतिस्ततः ॥ ध्वानयन धनुरुनांत । मत्स्यराजमधावत ॥ ५५ ॥ तस्मिन् वेगात्रिगर्नेशे । शास्त्रवर्षिण्यमर्षिणि ॥ सैन्ये त्रासं गते त्वेकः। स्थिरोऽनून्मत्स्यनूपतिः ॥ ५५ ॥ नदंडकांडजालेन । मुक्तेनाय सुशर्मणा ॥ रणाब्धौ विधुरो जातो । मत्स्यवन्मत्स्यनूपतिः ॥ ५६ ॥ कणाझ्यस्त्रं च विर] । बध्वा मत्स्यनृपं रश्रे ॥ किप्त्वा त्रिगर्तनृपतिः । प्राचलसैन्यसंयुतः ॥ ५७ ॥ ततो युधिष्टिरो नीमो । यमलौ च क्रुधेरिताः ॥ त्रिगर्नेशचमू काम-मुपपुवुरुन्मदाः ॥ ५० ॥ दास्ये दासस्तवैश्वर्य-मित्याख्यन स त्रिगर्तराट् ॥ बनीमेन मत्स्येशं । निबंध कुर्वता कणात् ॥ ॥६॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy