________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
छात्रंजय । जानंतः स्वं प्रतिश्रवं ॥ एए ॥ कंकाख्यो हिजवेषोऽहं । स्थास्ये वैराटरागृहे ॥ इत्यू- 16 माहाण
चे धर्मतनयो । मानसिहनिबंधनं ॥ ए६ ॥ नीमोऽन्यधन सूदोऽहं । स्थास्ये वल्लवनामन्त्र॥६॥ त् ॥ बृहन्नडाख्यो नाव्येष-स्तहे शाकिराह च ॥ ए3 ॥ अश्वाधिनूगंधिकोऽहं । स्थाता न
- कुल कचिवान् ॥ गोविंदस्तंत्रपालाख्यः । स्थास्ये तस्मालपुर्जगौ ॥ ए ॥ कृष्णाप्युवाच - सैरंध्री । राजपल्या अहं ननु ॥ नवित्री किल तत्कर्म । शर्मकृन्मम सांप्रतं ॥ ए॥
इत्यालोच्य मिश्रः सर्वे । स्वस्ववेषधराः क्रमात् ॥ विराटराष्ट्रमासेडु-रविज्ञाता जनैः क्वचित् ॥ १८ ॥ पुरीपरिसरे पितृ-वने शंबतिरोहित ॥ शमीस्कंधे न्यधुः शस्त्र-संचयं पांडुनंदनाः॥१॥ प्राप्ताः सन्नां विराटेन । नियुक्ताः स्वस्वकर्मणि ॥ सन्मानिताः सुखं तत्र ।
तस्थुस्ते गुप्तवृत्तयः ॥२॥ सर्वे ते प्रत्यहं प्रात-रुत्थाय जननीं निजां ॥ नेमुर्गुतां क्वचि २.श्म-न्येतविदां च सव्यधुः ॥ ३ ॥ नीमस्तत्र स्थितः सूद-वृत्या मखनटान रणे ॥ निज- ॥६॥
घानान्यदा नूपा-हिशेषान्मानमाप च ॥ ४ ॥ षडुत्तरशतं तत्र । सुदेष्णायाः सहोदराः ॥ अनूवन नूपतेः शाला-स्तेषु मुख्यो हि कीचकः॥ ५ ॥ स कदाचित्सुदेष्णायाः । सदने हु.
For Private And Personal use only