________________
San Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shet Kanssagarsur Gyanmandir
शत्रुजय
माहा
॥६
॥
पदात्मजां ॥ रूपलावण्यमर्यादा-मपश्यन्मोहमाप च ॥ ६ ॥ स रोमांचमिषात्काम-वाणा- निव वहस्तरां ॥ प्रत्यंगं प्रययौ वेश्म । धुन्वन्मूछनमादरात् ॥ ७॥ स्मरोपचारचतुरै-झैपदीमन्यदा स हि । वचोतिः प्रार्थयन प्राप । तस्या धिक्कारमुच्चकैः ॥ ७ ॥ नद्यत्स्मरशरव्यग्र-समग्रांगविचेतनः ।। सुदेष्णायाः स तत्कृत्स्नं । स्वालिलापं न्यवेदयत् ॥ ५ ॥ 5:साध्यव्याधिनिमग्नं । सुदेष्णा तमवोचत ॥ मिषादेनां त्वदावासं । मनियुक्तां तार्थयेः ॥ १॥ तयेत्याश्वासितो मूढः । प्रौढमन्मयतापतृत ॥ गल्या गृहानब्जशय्यां । शोषयनस्वपत्तदा । ॥११॥ प्रजिघायान्यदा कृष्णां । बलात्कीचकवानि सा ॥ व्याजेनबांधवं तस्याः । संगादेव जिजीविषुः ॥ १२ ॥ तामायांती गृहान् स्वस्य । दनानूलोचनामसौ ॥ निरीक्ष्योत्क श्वोत्या. य। प्रसारितकरो जगौ ॥ १३ ॥ एह्येहि कातराक्ष्येहि । देदि मद्देहगे हिनि || परिष्वंगमनंगात । मां च संप्रीणय प्रिये ॥ १४ ॥
इति श्रुतिकटु श्रुत्वा । ताक्यं शैपदी जगौ ॥ ५॥ मावोच इति रे मूढ । वचनं मयि पापवत् ॥ १५ ।। गुप्ता मत्पतयः पंच | त्वामन्यायकर ननु ॥ नयिष्यत्यपि पंचत्वं । तत्त्वं
॥६
॥
For Private And Personal use only