________________
San Mahavir Jain Aradhana Kendre
www.kobatirtm.org
Acharya Shri Kailassagaur Gyanmandir
शत्रंजय
माहा
॥६
॥
कुखकं ॥ धर्मसूनो कयं चित्ते। चित्रीयस्यत्र कर्मणि ॥ मायेयं मत्कृता सर्वा । कृत्याकर्त्त- 1 व्यवंचका ॥ ५ ॥ अर्हतां नवतां ध्याना-तुष्टोऽहं हरिणामरः ॥ शकानीकपतिर्मायां । विधायावंचयं सुरीं ।। ७६ ॥ समये स्मरणीयोऽह-मित्युक्त्वान्नरणान्यदात् ॥ विसृष्टस्तैर्दिवं प्रा. प । स देवः परमर्धिकः ।। 6 ॥ गतांतराया प्राक्पुण्या-हिशेषानेऽथ पांझवाः ॥ अमानजिनसद्ध्यान-परा आसन समाधितः ॥ ७ ॥ मध्याह्ने त्वन्यदा धान्ये । निष्पन्ने पुण्यविनहः ॥ कश्चिन्मासतपास्तत्र । पारणायागमन्मुनिः ॥ ए || साझामरसं जैन-मुनितं वीक्ष्य पांमवाः ॥ हर्षोत्कर्षनरान्नेमुः । सिंचंतोऽश्रुकणैर्महीं ॥ ए ॥ रोमांचकंचुकवराः । पापारि नेनुमुद्यताः॥ स्तुवंतः स्वं मुदा दानं । नत्या ते मुनये दः ॥ १ ॥ युग्मं ॥ दिवि दुंदुलयो नेयुः । पेतुः कांचनवृष्टयः ॥ चेलोच्छ्योऽनवाणी । जयेत्यविता तथा ॥ ॥ ए ॥ तुष्टास्मि दानमाहात्म्या-उत्साः शासनसुर्यहं ॥ घादशाब्दी व्यतिक्रांता। वने वो उस्सदेति हा ॥ ए३ ॥ इतस्त्रयोदशं वर्षे | मत्स्यदेशे स्थिता ननु || अतिकामंतु तछेप-परावर्तपरायणाः ॥ ए॥ ॥ इत्युक्त्वा सा तिरोधत्त । पांझवा अपि तचः ॥ संनूय व्यमृशंस्त
॥६
॥
For Private And Personal use only