________________
Shun Mahalin Aradhana Kendra
Acharya Shn Katassagarsen Gyanmandar
शत्रुजय
॥६६
॥
इति संबोधिता कृत्या । नक्तियुक्तोक्तिनिस्तया ॥ मन्यमाना कृतं कृत्यं । हसित्वा क्वचिदमाहा प्यगात् ॥ ॥ ५॥ ____ अश्रोपसृत्य पांचाली । तान् मृतानिव वीक्ष्य सा ॥ मूर्ती ते विललापोच्चैः । पुनः पुनरत्नर्तृका ॥ ६ ॥ ततस्तस्याः प्रमााश्रू-ण्याख्यनिलनितंबिनी ॥ किं रोदिषि वृथा बाले । सुशीलेऽरण्यमध्यगा ॥ ७ ॥ मायया मूर्षितानेतान् । मणिकालानदीजलैः ॥ पुनरुजीव|य गुणा-निव शोलेन यज्ञजे ॥ ७ ॥ तत् श्रुत्वा झैपदी हृष्टा । प्रत्यासन्ननदीजलैः ॥ सुधातिरिव सर्तृ-ननिषिच्योदजीवयत् ॥ ७ ॥ सुप्तोचिता श्वाकस्मात् । पांडवाश्वित्रतांडवाः ॥ पद्या वचनैश्चिने । चिंतयामासुरित्यथ ॥ ७ ॥ को नृपः सैन्यसंचार-रत्रागात्केन यज्ञजा ॥ अपाहारि सरः क्वैत-हिषविच्छुरितांबुमत् ॥ १ ॥ प्रिया स्वयमिहायाता । पु. लिंद्या वचनैरव ॥ मणिकालाजलैरस्मा-नुदजीवयदा विधिः ॥ २ ॥ विनमः किमयं चि- क्षणा ने । किं वा दैवविनितं ॥ किमिदं स्वप्नदृष्टार्थ । श्वाश्चर्यनिबंधनं ।। ७३ ॥ तेषु चिंतापरेवित्यं । द्योतयंस्तेजसा दिशः ॥ कश्चिदेवः पुरो नूत्वा । जगौ तानिति शुगीः ॥ ४ ॥
For Private And Personal use only