________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
माहा०
॥६६॥
न ही विधेः क्रमः ॥ ६ ॥ ब्रमंत्यय समायाता । शैपदी स्वपतीनिति ॥ लुठतो वीक्ष्य दुः- खार्ता । दिशोऽपश्यहिचेतना ॥ ५ ॥
इतोऽकस्माङलताजालै-कुंतलसंचया ॥ वसाना वल्कले काचि-त्पुरंध्री तत्पुरोऽनवत् ॥ ६६ ॥ विवक्ति क्षेपदी किंचि-द्यावनां तत्पुरःस्थिता ॥ तावझवलकृष्णांगा । धूम्येव गगनाग्रगा ॥ ६७ ॥ दावाग्निकपिशं शीर्षे । विशीर्ण केशसंचयं ॥ तदंतरा कपालं च । बिव्रती तीव्रलोचना ।। ६ । कपालकृत्तिकापाणिः । साट्टहासातिनीषणा ॥ प्रापुरासीशकसीव । कृत्या सा कृत्निधारिणी ॥६५॥ विशेषकं ॥ वीक्ष्य ताल्लुंगतः कृत्या । स्वकृत्यकरणोन्मनाः ॥ बभ्राम परितो वक्वे । रसनां लोलयंत्यथ ॥ ७० ॥ तदर्शनाक्षेपमाना। क्षेपदी निल्लनायिकां ॥ चकार स्वांतरे सा च । जगौ कृत्यामकृत्यगां ॥१॥ त्वदागमनवातेन । देव्यमी चर्मदेहिनः ॥ जग्मुर्मू, जयेनाशु । प्राणांस्त्यदंति च दणात् ॥ ७२ ॥ न कोऽपि त्रिजग- त्यस्ति । देवदैत्यनरेष्वपि ॥ यः सहेत तव क्रोधं । दंनोलिमिव वजिणः ॥ ३ ॥ तन्मृतान स्वयमप्येतान् । पुनरियसीह किं ॥ अत्र ते पौरुषं किंचि-त्र देवि खलु विद्यते ॥ ७ ॥
॥६॥
For Private And Personal use only