________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय मीन्यस्ताड्यमाने नौ । रदध्वं मातृवत्तलाः ॥ ६३ ॥ सझैपदिका सा कुंती । ताड्यमाना- माहान
तिरोषतः ।। तैः कशानिरिति प्रौञ्चैः । प्रललाप निजांगजान् ॥ ५५ ॥ युग्मं ॥ श्रुत्वेति ध्या॥६६॥ नविधुरा-स्ते रुषात्तास्त्रसंचयाः ॥ दधाविरे सिंहनादै-गर्जतः प्रतयाब्धिवत् ॥ ५५ ॥ अर्जुV. नस्य शरासारै-पारोमगामिनिः ॥ तत्रुसैन्यं विदधे । जालांतर्गतपदिवत् ॥ ५६ ॥ ख
पाणिर्धर्मसूनु-न्यूनरणरंगवान् ॥ नद्यत्फणाधरः काल-नागवत्तत्र दिद्युते ॥ ५७ ॥ कणानिव रिपुवातान् । गदया स वृकोदरः ॥ खंडयामास कुशलः । कर्करानिव वारणान् ॥५॥ यमलावस्खलंतौ तौ । वर्षतौ शरधोरणीः ॥ चरंतावपि सेनासु । दुश्चरावित्यजायतां ॥५॥ सदैन्यमिव तत्सैन्यं । पृषक्तः पार्यपाहिजैः ।। शव सर्वतः कामं । सहसादृश्यमप्यनूत् ।। ॥६० ॥ कणाद् दृष्टार्थवत्रष्टे । सैन्ये ताल्वोष्टशोपिणी ।। नंदन्या धर्मतनयं । कृत्येवापीडयबहु ॥ ६१ ॥ सर्वे तृष्णातुरा वारि-विलोकनपराः पुरः॥ सरः सरोजसंशोनि । सहसा ते ॥६६॥ व्यलोकयन् ॥ ६ ॥ तत्रोतुंगतरंगाग्र-राजहंसविरातिजे ॥ ते सरस्यातुरा वारि । पपुराक-8 उमादरात् ॥ ६३ ॥ तदंबुपानात्सर्वे ते । मूर्मिता इव नूतले ॥ संसारिण वाकस्मा-दलुन
For Private And Personal use only