________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥६६४ ॥
www.kobatirth.org
पुर-मुखास्तं प्रत्यबोधयन् ॥ दृष्टं त्वयार्जुनवलं । ततः संधेहि तैः सह ॥ २१ ॥ हितमप्युतमित्यादि । तेषां नाजीगणन्नृपः || त्रिदोषजो व्याधिरिवौ - पधानि विविधान्यपि ॥ २२ ॥
इतो जयश्रो राजा | दुःशल्यापतिराव्रजन् ॥ कुंत्या निमंत्रितस्तस्थौ । जामातेति तदा पथि ॥ २३ ॥ अर्जुनो दिव्यया शक्तया । जोज्यान्यानीय सत्वरं । अनोजयत्तं सत्प्रीतेनोजनं प्रथम फलं ॥ २४ ॥ पश्यतो शैपदीं तस्य । पद्मास्यां चित्तहंसराट् ॥ तलावण्यसरस्यासी - खेलितुं नृशमुत्सुकः || २५ || किंचित्रलमथालोक्य । वेचयित्वा स पांमवान् ॥ पांचाल रमारोप्य । ययौ मूर्त्तमिव श्रियं ॥ २६ ॥ धावतौ तमनुक्रोधा - कुंती जीमार्जुनौ जगी || वन्यां मम जामाता । न दंतव्योऽपराध्यपि ॥ २७ ॥ बालासोरैरश्रो पार्थो । वाहिनीं तस्य नूनृतः ॥ उन्मार्गगामिनीं चक्रे । धनुःक्रेंकारदारुणैः ॥ २८ ॥ श्रपीडयदाघातै|र्मुशलैरिव मूटकं || जीमो गजघटां तस्यो - दस्यवोणितसंकुलां ॥ २७ ॥ श्रर्द्धचंाशुगैस्तस्य केतुकूर्चकचानि च । चिच्छेद पार्थो जननी - वाक्यान्न निजघान तं ॥ ३० ॥ प्रत्यानयामासतुस्तौ । रथमारोप्य यज्ञजां ॥ नेमतुर्जननीपादौ । तत्ताहरबलशालिनौ || ३ || रणभ्रमस्त्र
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
॥ ६६५ ॥