________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
मादा
।६६५॥
वत्स्वेद-विऽपिछलविग्रहौ ॥ तौ तां च जननी स्नेहा-पाणिन्यामस्पृशन्मुदा ॥ ३२॥
इतस्तेषां महातोष-युतानां नारदो मुनिः ॥ दिवोऽवतीर्य तन्मध्ये । निषसाद तदर्चितः ॥३३॥ नीत्वैकांते निजस्वांते । श्वाख्यन्नारदोऽय तान ॥ उर्योधनस्यानिमतं । शृणुताद्य पृ. प्रासुताः ॥३४॥ युष्मानिर्मोचितः प्राप्य । पुरी पुर्योधनोऽधमः ॥ तदादि युष्माइनने । कृतो पायोऽस्ति पापवान् ॥ ३५ ॥ यदा स्वयमशक्तोऽसौ । हंतुं वः कपटैरपि ॥ तदेत्याघोषणामुः। पुरे व्यरचयन्निशि ॥ ३६ ॥ यः कश्चिन्मायया बादु-बलेनापि नरोत्तमः ॥ पांडवान हंति राज्यई। तस्मै यचामि निश्चितं ॥ ३७ ॥ श्रुत्वेति पितृवैरेण । पुरोचनपुरोधसः ॥ सुतो व्यजिज्ञपचूप-मायासः कोऽत्र वः प्रनो ॥ ३० ॥ वरदा मम विद्यास्ति । कृत्याख्या सर्वकर्मकृत् ॥ तस्याः प्रनावात्रैलोक्य-मपि कोनं नयाम्यहं ॥ ३५ ॥ हृष्टस्ततः स पापिष्ट-स्तमिष्टकरणोद्यतं ॥ वस्त्रालंकारमालानि-रान प्रशसंस च ॥ ४० ॥ स साधय- त्रस्ति विद्यां । समेष्यति च पापवान् ॥ अमोघया तया विश्व-मपि नाशयितुं कमः ॥१॥ मया साधर्मिकत्वेन । स्नेहेनैतनिवेदितं ॥ विमृश्यध्वं प्रतीकारं । तदस्याः कोऽपि पांझवाः ॥
॥६६५।।
८४
For Private And Personal use only