________________
Acharya Shin Kalassagasan Gyantander
शत्रुजय
मादा०
॥६६३॥
लोहनाराचै-गर्जतो गुणनिःस्वनैः ॥ अर्जुनस्यांबुदस्येवा-शुषकैरिजवासकः ॥ १० ॥ बिह- स्तोऽस्तबलः शत्रु-रन्यमित्रीणतां व्रजन ॥ सहसैत्य नमन्पार्टा-ममुचनृतराष्ट्रजं ॥ ११ ॥ अश्राददे खगमुदे । वाणी प्राणीकृतां नयैः ॥ अर्जुनोऽहं गुरुगिरा । बोऽकार्षमिदं सखे ॥ ॥१॥ त्वं सर्योधनोऽन्येत्य । तन्त्रमन् गुरवे निजं ॥ शंसन्निरागसं मित्र । सत्यसंधं विघेहि मां ॥ १३ ॥ इत्युक्तः सोऽपि हृष्टः सन् । विमानस्थो महडिमान् ॥ पार्थमग्रेसरं कृत्वा । ययौ धर्मजसन्निधिं ॥ १५ ॥ युधिष्टिरं तत्र दृष्ट्वा । स शिरोऽर्नेः सशल्यवत् ॥ र्योधनः कीलितव-नानमदतिकोपनः ॥ १५ ॥ विद्याधरै,भुवा । प्रणताहियुधिष्टिरः ॥ सुयोधनं स्नेहलया । दृशापश्यन्मुहुर्मुहुः ॥ १६ ॥ यस्ते गुरुस्तवान्याय-सोढा जीवातुकश्च यः ॥ न तं नमसि मूढेति । बलात्ते तमनामयन् ॥१७॥ प्रणमंत तमालिंग्य । धर्मसूनुः सुवत्सलः ॥पप्रन्च कुशलं प्रीत्या । सोऽप्याद निजचित्तवत् ॥ १७ ॥ राज्यभ्रंशो वैरिपीमा । न मे वीमाक-
ते तथा ॥ यथा त्वयि प्रणामोऽयं । बाधते मां सुदुस्सहः ॥ १५ ॥ इति श्रुत्वापि निःकोप* स्तमाश्वास्य युधिष्टिरः ॥ प्रैवीत्स्वपुरवासाय । कर्मेव किल देहिनां ॥ २० ॥ ततो गांगेयवि
६६३।।
For Private And Personal use only