SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ Shin Maha Jain Aradhana Kendra www.kobatirtm.org Acharya Shet Kanssagarsur Gyanmandir दाबूंजय ॥ बादशमः सर्गः प्रारभ्यते ॥ माहा ॥६६॥ अनादिनाधं विमलस्वरूपं । सर्वज्ञतादृष्टसमस्तवस्तु ॥ गोत्रानिधागादिविडंबनान्यो । मुक्तं नमस्यामि हि दैवतोजः ॥ १॥ अथातिक्रम्य ते पांडु-पुत्राः पद् विषमाः समाः ॥ पुनर्ययुर्वैतवन-मदतनयशालिनः ॥२॥ इतो र्योधनः पांडु-पुत्रांस्तत्रागतान विदद ॥ वेगादेत्य बलं दैत-सरस्तीरे न्यवेशपयत् ॥ ३ ॥ तत्रैत्यानुचरैश्चित्रां-गदविद्यानृता नृपः ॥ निषिध्यमानोऽपि सरो-ऽन्यगाहत तच्चकैः ॥ ४ ॥ ततः क्रुः स विद्यान्नु-दूर्योधनमयोधनं ॥ जहार सानुज सार-परिवारादपाकृतं ॥ ५॥अंतःपुरपुरंध्योऽय । क्रंदत्यस्तस्य सत्व ॥ युधिष्टिरं नर्तृनिकां । विनयादर्शयनिति ॥ ६ ॥ अपराई यदि ज्येष्ट । युष्मासु धृतराजैः । तथापि धर्मसूनुस्त्व-मनुजेषु कृपां कुरु ॥ ७ ॥ तानी रानसिकानिः स । इत्युक्तो मुक्तकुन्नृपः ॥ तत्कायें पाश्रमादिवत् । समय रणकर्मणि ॥ ॥ गत्वा पार्थोऽपि तं विद्या-धरं प्रार्थितवान् रणं ॥ तदारुणेकणः सोऽपि । कोपाध्यावर्चत कृणात् ॥ ॥ वर्षतो ॥६६२॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy