________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
॥६५६॥
अंगेनांग रुपान्योऽन्यं । पीडयंतावुनावपि ॥ अनूतां जीतये विश्वे । रौवीररसाविव ॥६॥ मादा लघुहस्ततया पार्थ-स्तं धृत्वा चरणे रणे ॥ व्योमन्यभ्रमयौत्र-पटीमिव पटीयसीं ॥६॥ ततः प्रतत्पुष्पवृष्टे-रनुकुंडलमंतिं ॥ पश्यतिस्म पुरः कंचि-सुरं हृष्टं धनंजयः ॥ ६३ ॥ किमेतदिति चित्तांत-राश्चर्यसहितार्जुनं ॥ आख्यत्स तुष्टोऽस्मिजय । पार्थ प्रार्थय कामितं ॥ ॥ ६ ॥ पार्थोऽप्यवोचत्समये । प्रार्थयिष्ये वरं ननु ॥ कोऽसि त्वमिति किं त्वस्ति । जिज्ञासा मम तद ॥ ६ ॥
इत्युक्तिश्रुतिहृष्टः स । जगौ पार्थ प्रश्रां शृणु ॥ रथनूपुरमित्यस्ति । पुरं वैताव्यनूषयं ॥३॥ तत्र विद्याधराधीशा। इंजनामा महीधवः॥ इंच हिकपतिवातैः । सेव्यमान दांबुजः ॥ ६ ॥ विद्युन्माली तदनुज-चपलो लोकशोककृत् ॥ पुरानिर्वासितो राज्ञा । ययौ । रक्षःपुरे रुपा ॥६॥ तत्र ते तलतालाख्या । राक्षसास्तेन संगताः ॥ अवस्कंदरिंदेश। ॥॥ सक्लेशमसृजन नृशं ॥ ६ ॥ तदापातनयादात्त-कंपैर्विद्याधरैस्तदा ॥ तथा नष्टं यथा स्पष्टं। मार्गोऽप्यज्ञायि न क्वचित् ।। ७० ॥ केवलज्ञानिनिर्देशाद् । ज्ञात्वा त्वार्मिरामिह ॥ त्वदान
For Private And Personal use only