________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥६५५॥
www.kobatirth.org
अश्रोत्यायार्जुनस्तासां । लुग्न जक्त्या नमोऽकरोत् ॥ ताश्च संचक्रमुर्देह-मर्जुनस्यार्जुन || || सिद्धविद्योऽर्जुनो हृष्टो । निविष्टो नगमूर्द्धनि ॥ हन्यमानं मृगयुला । पुरः शूकरमैहत || ५१ ॥ श्रश्राख्यत्तं सव्यसाची । मामेत्युच्चैर्वदन् मुहुः ॥ अहो तीर्थेऽस्मिन् मट्टष्टौ । किं निहंसि हि पोत्रियं ॥ ५२ ॥ त्वद्दलं तवज्ञातृत्वं । त्वत्कुलं च वृथा ननु ॥ येनामुं त्वमशरण्यं । निहंस्यागोविवर्जितं ॥ ५३ ॥ इति संतर्जितो व्याध - स्तेनोचे पांथ किं मुधा || निषेधयस्यरण्ये मां । स्वेच्छया संचरंतमाः ॥ ५४ ॥ परित्राता न कोऽप्यत्रा-मीषां कानवासिनां ॥ यदि कात्रबलेन त्वं । रक्षिता र तन्नयः ॥ ५५ ॥ अर्जुनोऽप्यथ कोदंग-मुदंड यमदेवत् ॥ करे कृत्वा क्रुधा कांमै विहायः समपूरयत् ॥ ५६ ॥ व्याधोऽप्युद्योहुमाधन । शरासनमथो करे || कंकपत्रैर्डमानग्रे ऽपत्रीकुर्वन् स्वलाघवात् ॥ ५७ ॥ तयोर्नाराचपूरेण । दूरेणेरितरेणुवत् ॥ गिरिशृंगाण्यगुः काम - मास्फलति परस्परं ॥ ५८ ॥ स मायालुब्धकः पार्थ - शरासनमश्राहरत् ॥ पार्थोऽप्यादाय निस्त्रिंशं । दधावे सत्फलादिवत् ॥५॥ तेनापहृतखकोऽथ । पार्थः पृथुपराक्रमः ॥ तमाह्वयद् छ्यु६ - कृते वेडानिनादकृत् ॥ ६० ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहाण्
॥६५॥