________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
झजय
॥६५॥
॥ ३० ॥ तान वैरिगजपंचास्यान । क्षुब्धान वीक्ष्याह धर्मसूः ॥ विरमंतु महावीरा । वैरिह- माहा
द्मि वो बलं ।। ३५ ॥ युशेद्यतैनवनिर्मा । मच्चो वितश्रास्त्विति ॥ प्रतीकध्वं कियत्कालं । समयो यावता नवेत् ॥ ४० ॥ इति ज्येष्टाझया सर्वे । पुनः प्रकृतिमासदन ॥ सलिलौघा निम्नगाया । ज्येष्टमासाझयैव ते ॥ १ ॥ नदीर्य प्रतिवाच्यं च । सन्मान्याश्र प्रियंवदं ॥ विससर्ज स्मरन् स्वांते। विदुरोक्तं युधिष्टिरः ॥ ४२ ॥ त्यक्त्वा तद्देशमश्र ते । गंधमादनपर्वतंक ॥ गता अपश्यन पुरत । कोलानिधं नगं ॥ ३ ॥ विज्ञाय समयं पार्थो-ऽनुज्ञाप्य च युधिष्टिरं ॥ विद्याः साधितुमेकाग्र-मनास्तत्र ययौ जुतं ॥ ४ ॥ नत्वा तत्र युगादोशं । पवित्रः साधितुं स्पिरः ॥ मणिचूमादिखचर-प्राप्ता विद्या बनूव सः ॥ ४५ ॥ निष्कंपो मेरुवत् श्वासो-वासहीनो दृषन्मयः ॥ श्वासीदर्जुनो ध्याना-धिरूढः कमलासनः ॥ ४६॥ नूतवेतालशाकिन्यः । सिंहव्याघ्रगजादयः ॥ नाशकंश्चालितुं ध्याना-नं मनागेकमानसं ॥ ॥ ॥६५॥ प्रसन्नाः समये सर्वा । विद्यादेव्योऽय तत्पुरः ॥ तुष्टाः स्मो हि वरं वत्स । वृणीष्वेति गिरं जगुः ॥ ४ ॥
For Private And Personal use only