________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
||६५३ ॥
www.kobatirth.org
। प्राहित्वान्प्रति ॥ २८ ॥ सोऽपि दैतवनं प्राप्य । नत्वा पांडुसुतानिति ॥ वाचिकं विदुरस्याख्य-दक्कय्यसुखबंधनं ॥ २७ ॥ यद् ज्ञात्वा जवतो द्वैत - वनस्थान धृतराष्ट्रसूः ॥ सममेष्यति कर्णेन । तत्त्याज्यं तन्मदाइया ||३|| इति श्रुत्वा जगौ याइ-सेनी मन्युसमाकुला || अद्यापि पापिनः किं किं । कर्त्तारोऽस्मासु ते खलु ॥ ३१ ॥ त्यक्तं सत्यो क्तितो राज्यं । राष्ट्रं सेनाधनानि च ॥ अद्याप्यपूर्ण किं तेषां । कर्त्तारोऽस्मासु यत्पुनः ॥ ३२ ॥ विग्मां हि यन्मया यूयं । वृताः पंचापि पांरवाः ॥ धिक् क्षात्रं भवतां वीर्ये । धिग् धिग् शस्त्रपरि ग्रहं ॥ ३३ ॥ क्लीवान् सुषुपुः पुत्रान् । मातस्त्वं वीरपत्न्यपि ॥ यत्तदा धार्त्तराष्ट्रैर्मे । चक्रेता विडंबना || ३४ ॥ सोढं तदप्यमी नि । त्यक्तं राज्यं श्रितं वनं ॥ अद्यापि धाराष्ट्रास्ते । विरमंति न वैरतः || ३५ ॥ इति कांतामुखात् श्रुत्वा । पाणिनास्फाल्य नूतलं ॥ नदस्थनीमसेनोऽय । मूर्त्ते वीररसः किल || ३६ ||
गर्जन पर्जन्यवत्पार्थोऽथोर्जितं चार्जयडुषं ॥ क्षुब्धेनसिंहसरजं । धनुष्टंकारमातनोत् ॥ ३७ ॥ प्रतिबिंबाविव तयोस्ततोऽरुण विलोचनौ । नकुलः सहदेवश्व | प्रोदलाल यतामसी
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सादा
||६५३||