SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ Sh incha kenge Acharya Sha Kalassaganan Gyanmandir मादा ॥६५॥ शवंजय धुना तमिति सोऽपित् ॥ १७ ॥ इत्यादेपास्रस्तधैयों । राक्षसोऽपि रुवारुणः ॥ दधावे दं- Kडमुद्यम्य । राक्षसैरपरैः समं ॥ १५ ॥ नीमरदोऽनिघातेन । यदोनोऽनूहरातले ॥ वाई रुदललन यंत्रो-न्मुक्तानीव जलान्यतः ॥ २० ॥ लघुहस्तो नृशं नीमो । योधयन्निति तं बलात् ॥ जघान मूर्ध्नि गदया । पुस्फोटासौ च नांडवत् ॥ १ ॥ पतस्तेनानिघातेन । महाकायः स राक्षसः ॥ कंपयामास धरणीं । पातयनपि पादपान ॥ १२ ॥ ततोऽपतत्पुष्पवृष्टि -नजस्तो नीममूहनि । शब्दो जयजयेत्यासी-जोर्वाणगणवक्त्रतः ॥ २३ ॥ श्रुत्वा तत्पुरनायोऽथ । लोका अप्यतिहर्षिताः ॥ नीमं वर्धापयामासु-र्जनजीवितदायकं ॥ २४ ॥ ज्ञाततत्पौरुषाद् ज्ञानि-वाक्यादपि च पांडवान् ॥ तान्नृपः प्रकटांश्चक्रे। नक्तितश्चार्चयत्सदा ॥२५॥ प्रकृष्ट तदरिष्टेऽय । विनष्टे स्पष्टत्नक्तिन्निः॥ चैत्ये चैत्ये जिनालाँका-प्रार्चयन्नस्तवन्नपि ॥२॥ र अथ पांडुसुताः शत्रु-चकिता निशि तत्पुरं ॥ त्यक्त्वा ऐतवनं प्राप्य । गुप्तास्तस्युःकृ. * तोटजाः ॥ २६ ॥ इतो रहोवधं श्रुत्वा । तत्रायातांश्च पांझवान् ॥ ज्ञात्वा पुर्योधनो हर्ष-म संतमपि चाकरोत् ॥ २७ ॥ विज्ञाय नावं विधुरो । धार्तराष्ट्रस्य तधिं ॥ चरं प्रियंवदं ना CARE ॥६५॥ म.85 For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy