________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
।। ६५३ ॥
www.kobatirth.org
तोम । प्रजिवाय त्वदंतिकं || १ || अध्यास्व रथमेतं हि । कवचं मुकुटं धनुः ॥ गृहाण राक्षसान् पार्थ । निग्रहाणार्थयेप्सितं ॥ ७२ ॥ इतः करीटी सोत्साहः । किरीटी कवची रथी ॥ धन्वी निषंगी संप्राप्तः । कणाज्ञक्षसपत्तने || १३|| समं रथस्वनैरक्षः - पुरि कोलाहलध्वनिः ॥ कोप्यनूद्येन वित्रस्तं । ग्रहतारेंऽनास्करैः ॥ ७४ ॥ बहिर्भूतैरिवांहोनि - रंजनाविनृगूपमैः ॥ तैः समं यो मारेने -ऽर्जुनेनार्जुनकीर्त्तिना ॥ ७५ ॥ कृत्वा महारणं घोरं । इत्वा तांश्च धनंजयः || पुनर्वैताढ्यमासाद्य । शक्रपादौ मुदानमत् || ६ || कृताभ्युत्थान ईश । जयवानिंनंदनः ॥ न्यवदत्तद्दीवासौ । तदर्धासन आदरात् ॥ ७७ ॥ तल्लोकपालाः सर्वेऽपि । तंनेमुः शक्रशासनात् ॥ निजांगजायेव ददौ । तस्मै दिव्यायुधानि सः ॥ ७८ ॥ चित्रांगदाय पार्थोऽपि । धनुर्वेदमदान्मुदा ॥ दानादानफलो मित्र - धर्मो हि महतां यतः || ५ || बंधूकंठी किरीटींs-मनुज्ञाप्यापरान् खगान् || विमानैर्व्याप्नुवन् व्योम । पुनः स्वस्थानमासदत् ॥ ८० ॥ ननाम कुंती ज्येष्टौ च । लघू अस्वजदंजसा ॥ दृग्दानैर्याज्ञसेनीं चा- प्रीणयत्पार्थपार्थिवः ॥ ८१ ॥ चित्रांगदोऽय विद्या - उक्त्वार्जुनपराक्रमं ॥ विसृष्टस्तैरिंइदृष्टि - सुधावृ
८३
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ ६ण्णा