________________
Shin Maha
Jain Aradhana Kenare
www.kobatirtm.org
Acharya Shri Kailassagaur Gyanmandir
माहा०
शत्रुजय कपालकान् ॥ ११ ॥ अनुमतमप्रतिषिमिति । प्रविकल्प्य पितुः स निजां च प्रसूं ॥ वनग-
IA मनाकरटंकवला-दिधेऽक्षिण सशोकपयःप्रविझू ।। १२ ।। ॥६५॥ अथ पित्रोरनुशान्तिः । परिणेतुमिव श्रियं ॥ चचाल बंधुपत्नीनिः । समं धर्मतनूरुहः॥
॥ १३ ॥ पांडुः कुंती च महीच । तथा सत्यवती गृहात् ॥ अंबांवालांबिकास्ताश्च । स्नेहार तमनु निर्ययुः ॥ १४ ॥ अश्रुप्रवाहा नेत्रेन्यो । जनानां पश्यतां च तान् ॥ तत्स्नेहसागरम
नु-प्रवृत्ताव तेजवन् ॥ १५ ॥ तदा तैः पंचनियनि-रिक्यैिरिव तत्पुरं ॥ निश्चेतनं क्रियाहीनं । बलूवालेख्यगं यथा ॥ १६॥ पुराबहिरुपेत्याथ । स्थित्वा धर्मसुतो नृपं ॥ मातनत्वा चेति जगौ। पाणी संयोज्य सत्ववान ॥ १७॥ कुरुवंशावतंसस्त्वं । तात सत्वं समा
श्रय ॥ पुत्रेप्वज्ञ श्व स्नेहात् । किमश्रूणि विमुंचसि ॥ १७ ॥ प्रतिज्ञातार्यनिर्वाह-परैरस्मा। निरंगजैः ॥ सन्निः श्रेयो हि ते कीर्ति-रपि कौरवमंगलं ॥ १५ ॥ धार्तराष्ट्र राष्ट्रलुब्धे-रप्ये
तविहितं हितं ॥ न चेन्मे सत्यसूनुत्वं । सत्यं नावि कयं पितः ॥ २०॥ मातरः कातरा य. यं । यत्नत्स्नेहविजंजितं ।। स्मृत्वा स्वं वीरपत्नीत्वं । धीरतां नजताधुना ॥ १॥ ताते वि.
॥६
॥
For Private And Personal use only