________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ६४३ ॥
www.kobatirth.org
या शुश्रूषा | पूजनीय जिनेश्वरः ॥ देयास्मासु सदैवाशीः । प्रजा पाल्या हि पुत्रवत् ॥ ॥ २२ ॥ लोकाः कदाचिदस्मानि - रपराधं नवेयदि ॥ राज्यांवैस्तत्कमध्वं हि । सर्वदेवमयी प्रजा || २३ || विनयेनेति तातं स । मातृलोकान् विसृज्य च ।। कुंती कृष्णा सुनज्ञनि - बंधुनिश्व समं ययौ ॥ २४ ॥ क्रूरकर्मिरनामाना - वय दुर्योधनाज्ञया ॥ जापर्यंतौ याज्ञसेनीं । जित जिमेन राक्षसौ || २५ || सर्वोपायेषु विदुरो । विदुरोऽभ्येत्य पांगवान || विद्योपायैरनुशास्य । पूजितस्तैः पुरं ययौ ॥ २६ ॥ शैपदीसोदरो धृष्टद्युम्रो ज्ञात्वाथ पांगवान ॥ समेत्य प्रीत्या कांपिल्ये ऽनयत्पांचालनूपले || २७ ॥
यो समुविजया-या कृष्णोऽपि सोत्सुकः ॥ नतुं कुंतीमगात्तत्र । समं यादवको टिनिः || १८ || तदा ते पांडवा दर्ष-तांगवास्तमनोजयन् ॥ पार्थविद्याहृतैर्भोज्यैः । कृष्णं विस्मयकारिनिः ॥ २७ ॥ दरिरूचेऽथ तान् प्रीत्या | जानेऽहं धृतराष्ट्रजान् ॥ श्रावाल्यात्कूटवासैक- राष्ट्राणि लघातिनः ॥ ३० ॥ दीव्यभिरेतैः कपट - पटुनिर्वृतराष्ट्रजैः ॥ राज्यान्निर्वासिता यूय - महो दैवविपर्ययः ॥ ३१ ॥ श्रव्रजंतु निजं स्थान - महंहन्मि जवदूषिः ॥ ना
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
माहाण्
॥ ६४३॥