SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir भादा जय खिताः ॥ २० ॥ युग्मं ॥ रोषोष्मःखिती नीष्मो । जगावथ गिरं नृपं ॥ धसूनो किमा- - रब्धं । त्वया साध्वीविमंबनं ॥१॥नीमार्जुनाया एते त्वा-मुद्यता हंतुमप्यहो ॥ निषिद्ध्यं।६४१॥ - ते धर्मभुवा । विनयो विक्रमो ह्ययं ॥ २ ॥ त्यजेमां त्वत्कुलांगार-धूम्यां कृष्णां पतिव्रतां ॥ त्वत्पिता बहिरंधोऽयं । त्वमंधोंतर्बहिश्च रे ॥३॥ श्रुत्वेति व्याहरहुर्यो-धनो हादशवत्सरान् ॥ अमी नजंतु कांतार-मेकाब्दं नष्टचारतां ॥४॥ कुत्रापि स्थानेऽमून ज्ञास्ये । वत्सरे चेत्रयोदशे ॥ पुन दशवर्षाणि । प्रापयिष्ये तदा वनं ॥ ५॥ अंगीकृत्येति धर्मांग-जन्मा नत्वा गुरुनश्र ॥ जायानुजयुतः प्राप । हस्तिनानिधपत्ननं ॥ ६ ॥ नत्वा पित्रोरशेषं त-चरितं धार्तराष्ट्रजं ॥ शशंस धर्मतनयो । न मनाक् खेदमेपुरः ॥ ७ ॥ तत् श्रुत्वा पांडुरप्यस्थात् । कणं मौनमुपेयिवान् ॥ चिंतयन्निव चित्तांतः । संसारस्थितिमादितः ॥ ७॥ पुनराख्यचतः सत्य-संधो मा खेदमुह ॥ ताताहं वनवासेन । करिष्ये नाम सार्थकं ॥ ॥राज्यत्यागेऽपि राज्येऽपि । कांतारे नगरेऽपि वा ॥ स्वोक्तं पालयतां पुंसां । सर्वत्रापि समृध्यः ।। ॥१०॥धीरवीरोऽसि तात त्वं । कुरुगोत्रकुलाचल ॥ अतोऽस्माननुमन्यस्व । वनायात्मो. ॥६ ॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy