SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ San Anaked Acharya Sh Kalassagansen Gyanmandi शत्रंजय ततो दुर्योधनः सर्वं । कृत्वात्मायत्तमप्यय ॥ शैपद्यानयने फुशा-सनं च प्राहिणोत्कु- 1 माहा धीः ॥ ॥ रे कृष्णे हारितासि त्वं । मत्संगे जवाधुना ॥ विझबिनः पांडुपुत्रान् । जही।६०॥ त्याख्यन् गृहान् ययौ ॥ १ ॥ इति तच्चनं श्रुत्वा । नश्यंती शेपदी जुतं ॥ धृत्वा कबयाँ स सन्ना-मध्यमानीतवान दगत् ॥ ए ॥ निषलेषु नोमशेण-विष्रेष्वथ सा सती ॥लजमानापमानेन । जगाविति रुषा गिरं ॥ ए३ ॥ दुःशासन दुराचार । रे कुलांगार निस्त्रप ॥ कुर्वन्नेवं कुकुर्म त्वं । वितश्रास्त्रो नविष्यसि ॥ एव ॥ श्रुत्वाप्येवं गिरो शा-सनस्तस्या मदोतः॥ नितंबविंबासना-न्याचकर्षातिमर्षणः ॥ ५॥ यथा यथा स वासांसि । गृहात्यस्या नितंबतः॥ तथा तथा शीललक्ष्मी-स्तां शक परिदधात्यपि ॥ ए६ ॥ शतमष्टोत्तरं तस्या-श्वीराण्येवं चकर्ष सः॥ विखिन्नोऽय निषादानो । निषसाद सदोतरा ॥ ए ॥ उर्योधने क्रोधवह्नि-रितेवलितोऽपि सन् ॥ धर्मजोक्यनिरकरो-ममिति वामिषात् ॥एना ॥६३०॥ सगोत्रं गदया दुर्यो-धनं संचूर्णयाम्यहं । यद्यंतरा मम रुषो। न नवेद् गुरुवागियं ॥ए - गऊँतमूर्जितमिति । श्रुत्वा नीमं धराधवाः ॥ न्यग्मुखाः केचिदनवन् । नयाrः केऽपि . For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy