________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शत्रुजयन्या -मेतै राज्यमदोस्तैः ।। हसितं यन्मयि तदा । तेन ये सशब्यवत् ॥ ए॥ उलेनापि
बलेनापि । साध्यो वैरीति नीतितः॥ पांडवेन्यो हरिष्यामि । राज्यं स्वामर्षशांतये ॥ ॥ ।६३ ॥
इत्युक्त्वा शिल्पिन्नी रम्यां । सन्नां विणकोटिन्निः ॥ स नवां कारयामास । तत्स्पवमानसः ॥ १ ॥ आकारयदयो दूतै-स्तदालोकनकौतुके ॥ दशार्दान पांडवान् रामकृष्णौ र्योधनस्तदा ॥ २ ॥ प्रत्येकमागतानां स । तेषां कृत्रिममानदः ॥ सन्मुखागमनैःपस्त्य-दानरावर्जयबहु ॥ ३ ॥ नोज्यादिनिर्वनक्रीमा-जलयंत्रकुतूहलैः ॥ पांडवान् स्ववशीकृत्य । स द्यूतायान्यमंत्रयत् ॥ ४ ॥ धर्मैकविरेणापि । विरण निषेधितः॥ द्यूतान्न धमपुत्रोऽपि । व्यरमत्कर्मयोगतः ॥ ५ ॥ धार्तराष्ट्रस्टलेनैव । दीव्यन विधिविपर्ययात् ॥ नालकि पांमवैः सर्व-कलाव्रततिमंझपैः ।। ७६ ॥ आश्वमैन्नं च रधिकं । क्रमाद्ग्रामपुराण्यपि ॥ राज्यं चाहारयाम-पुत्रः सत्कर्महानितः ॥॥ जयाशया धर्मसूनु-यद्यत्पणमहो व्यधात् ॥ अपश्यन्मृगतृष्णाव-तदसत्तृष्णयातुरः ॥ 1 ॥ पणीकृतामयो कृष्णां। कृत्स्नव्यसनवारिधिः ॥ सत्यसंधः पृथासूनु-हरियामास ही विधिः ॥ ७ ॥
॥६॥
For Private And Personal use only