________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
शत्रुंजय | नूभुजः ॥ तेनाहूतास्तदाजग्मुस्तत्प्रतिष्ठामहोत्सवे ॥ ६० ॥ अथ तेषु नियमेषु । सन्नास्तंजानुविषु ॥ राज्ञादूतस्तदायातः । सबंधुः स सुयोधनः || ६ || यादवान् पांगवांस्तत्र । मणिसिंहासन स्थितान् ॥ व्योमस्थानिव नैर्मख्यात् । स निरीक्ष्य विसिस्मये ॥ ७० ॥ संवृएवन् वसनं नील - कुट्टिमे जलशंकया || स्फाटिके व्योमबुद्ध्या तु । कुर्वन्नुत्प्लुतिसंगतिं ॥ ॥ ७१ ॥ श्रास्फलन् मलिनित्तौ तु । मुख्यकृत्रिममूर्त्तिषु ॥ प्रांतिमान् स तदा सर्वे - रहस्यसुयोधनः ॥ ७२ ॥ युग्मं ॥ सोऽरतिरुवत्सूर्य-मणिवद् बाह्यशीतलः ॥ अंतः क्रोधाग्नियुक्तोऽपि । सूत्रयामास तं महं || १३ || दानशमे तदा धर्म - पुत्रे कल्पमादयः ॥ हीला ययुस्तथा दूरं । तन्नामैव ययावत् ॥ ७४ ॥ अहिंसां सर्वधर्मस्य । मूलं जानन् स धर्मसूः ॥ सर्वत्रोद्घोषयामास । तामतः क्षितिमंमले ॥ ७५ ॥ प्रतिष्टोत्सवमानंदा - दित्थमासूत्रय ध सूः ॥ चारान्मुनीनन्या-न्नृपान् दानैर्व्यसर्जयत् ॥ ७६ ॥ सत्कृतो वस्त्ररत्नाद्यै-रविर्योधनो नृपः ॥ प्राप्यात्मनगरं पित्रा । मातुलेनेत्यमंत्रयत् ॥ ७७ ॥ श्रावाल्यात्पांरुवा एते । सदा कपटतांडवाः || गेहे शूरा नृशं क्रूरा । बहिर्मु गिरो ननु || १८ || सगर्वै रामकृष्णा
। ६३८ ।।
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहाण्
॥ ६३८ ॥