________________
Shn Mahavir Jain Aradhana Kendra
जय
६३७ ॥
www.kobatirth.org
ष्टिरेल भूपेन । तदा विश्वमलंकृतं ॥ ५७ ॥ श्रीमाया अथ चत्वारः । समं सैन्यैस्तर स्विनः ॥ दिशो जित्वा चतस्रोऽपि । धर्मपुत्राज्ञयागमन || ८ || पंचानामपि पांचाल्याः । पंचास्या इव नंदनाः ॥ श्रनूवन् यैः कुलं चक्रे । कल्पवृक्षैः सुराश्वित् || ५ || बंधुवत्पुत्रवत्पत्ति-वन्मित्रवन्निजांगवत् ॥ युधिष्टिरस्य चत्वार - स्तेऽभवन् विनयादिह ॥ ६० ॥
afras प्रीत्या | पुरे विद्याबलान्नवां ॥ आखंमलसज्जातुल्यां । कारयामास संसदं ॥ ६१ ॥ मणिस्तंना बभुः संत-स्तत्रासत इवात्मवत् || योषिञ्चित्तमिवानेक-वर्णा रत्नचिनिः ॥ ६२ ॥ शालनंज्योऽप्सरस्तुल्या । रत्नमय्यः सुरप्रियाः ॥ नित्तयो बुहमतव
दृष्टा इवाजवन् || ६६ || तत्र प्रीत्या मणिचूको । हेमसिंहासने स्वयं ॥ युधिष्टिरं निवेश्याय । स्वमैत्रीं सफलां व्यधात् ॥ ६४ ॥ इतस्तत्राईतः शांति - नाथस्याकारयन्नवं ॥ प्रासादं धर्मतनयो । मूर्त्तियुक्तं च हेमनिः ॥ ६५ ॥ कल्याणकत्रयं यत्र । श्रीशांतेरनवत्पुरा ॥ हस्तिनागानिधं तीर्थं । तत्तेनापि वृषप्रदं ॥ ६६ ॥ सर्वदिग्विजयानीत - लक्ष्मी कल्पलताफलं ॥ तदुत्तमं मन्यमानो । राजा तत्राकरोन्महं ॥ ६७ ॥ दशार्दा रामकृष्णौ च । डुपदाद्याश्व
I
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहाण
॥ ६३७॥