SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ Shin Maha Jain Aradhana Kenare www.kobatirtm.org Acharya Shri Kailassagaur Gyanmandir शाजय माहा ॥६३६॥ कथं ॥ ४ ॥ तीर्थप्रनावात्कर्माणि । किप्त्वा त्वं लब्धवत्यसि ॥ वोधि ततस्तीर्थसेवां कुर्या- द्यत्स्यानवततिः ॥ ४० ॥ इत्युक्त्वा विरते तस्मिन् । दुर्गंधाप्यर्जुनोऽपि च ॥ नेमतुः स्वामिनं तं च । गुरुं तीर्घस्य लानतः ॥ ४ ॥ धन्यंमन्योऽर्जुनस्तीर्थे । तस्मिन्नतिसुवासनः ॥ मणिचूमेन मित्रेण । सममस्थादिनत्रयं ॥ ४ ॥ __ इतः कृष्णस्तमायातं । विदस्तत्रैत्य दर्षतः ॥ अदात्सुत्लशं लगिनीं । तस्मैप्रीतिविवईये ॥५॥ पुनः शत्रुजये नंदि-बहनेऽष्टापदेऽपि च ॥ हादशाब्दिमर्जुनोऽस्या-तीर्थेष्वन्येषु तत्परः ॥१॥ इति स्वसंधामापूर्य । समविद्यावरैर्घनैः ॥ विमाननादयन व्योम । स प्राप हस्तिनापुरं ।। ५२ ॥ सवधूकंतमायांतं । ज्ञात्वापाः समं सुतैः ॥ सत्कंगोऽर्जुनस्योच्चैः । प्रवेशोत्सवमातनोत् ॥ ५३॥ तदैव मणिचूडस्य । नगिनी साक् प्रत्नावतीं । उलेनापहृतां विद्या-नता केनापि सोऽगृणोत् ॥ ५५ ॥ पार्थोऽयमणिचूमेन । समं व्योमपया वली ॥ गत्वा हत्वा च तं प्रत्या-हरवीघ्रं प्रत्नावतीं ॥॥ पांडुर्विजयिनं पार्थ-मन्निनंच यशस्विनं ॥ तदैव धमतनयं । स्वपदे स्थापयन्मदा ॥५६॥ व्योमेव व्योममणिना । ध्वजेनेव सुरालयः॥ युधि ॥६३६ ॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy