________________
Acerva
Sh
जय
माझा
६३५॥
चा-ऽलनमाना प्रवेशनं ॥ बहिः पानीयमानाय्य । नित्यं स्नाति सुवासना ॥ ३७ ॥ त्यक्त्वा दुर्गंधतां घनः । सप्तन्तिः शुनगंधयुक् ॥ विभ्रती देहम यै । ययौ सा जिनमंदिरं ॥ ३० ॥
तदा च पार्थस्तत्रस्यो-ऽहत्पूजानंतरं नवं । तस्याः पूर्वं कथ्यमानं । मुनिनेत्यशृणोदय ॥ ३५ ॥ यदनूः प्राग्नवे वत्से । त्वं विप्रकुलसंन्नवा ॥ श्वेतांबरं मुनिमिति । तदादसितवत्यसि ॥ ४० ॥ वनौकसोऽपि यदमी । सदा स्नानविवर्जिताः ॥ शुवाण्यमूनि वासांसि । मलिनीकुर्वते दहा ॥ १ ॥ मोटयंतीति वदनं । पिट्टयंती कटौ करं ॥ यदर्जयः कुकर्म त्वं । तदाकर्णय तत्फलं ॥॥ मृत्वा जातासि नरके । श्वयोनौ च ततोऽनवः॥ चांमालकुलजा तस्मा-ततोऽपि ग्रामशूकरी ॥४३॥ एवं ब्रांत्वा नवान् उष्टान् । क्रमाजातासि मानुपी॥ नाना च परिणामेन । दुर्गंधा ह्यधुना ननु ॥ ४५ ॥ त्रैलोक्यवासिनां श्रेष्टो । यः पू. ज्यो योगिना जिनः॥ निःक्रिया अपि किं निंद्या-स्तन्मुशधारिणो जनाः ।। ४५ || महावतधरा ये च । ये च मिथ्यात्वनाशकाः ॥ येऽईबासनन्नास्वंत-स्ते निंद्या मुनयः कथं ॥६॥ निःक्रिया अपि लोकोक्या । ये च धर्मोपदेशकाः ॥ धर्मलानगिरो नम्या-स्ते निया मुनयः
For Private And Personal use only