________________
Sh
incha kenge
Acharya Sha Kalassaganan Gyanmandir
दागंजय
॥६३५॥
धाद्गुरुरपि । वक्रीकृत्य स्वनासिकां ॥ कुशासने निविष्टां तां । पुगंधामित्यवोचत ॥ २६ ॥ मादान विधुरासि कथं वत्से । किमायातात्र कानने ॥ त्वदेहजोऽयं गंधः। कश्रमीदग्विजनते ॥ ॥ ७ ॥ श्रुत्वेति किंचिदश्रूणि । प्रमायोवाच सेति तं ॥ मुने जानेऽत्र मे पूर्व-कुकर्मैव विजूंनते ॥ २० ॥ श्रावाल्यादपि फुःखाती । त्यक्ता ना च गंधतः ॥ अभ्रमं सर्वतीर्थेषु । प-श्री रं नाद्यापि तत्क्षयः ॥ २५ ॥ आधारोऽस्यंगिनां नूनं । धर्मदानादृषीश्वर ॥ प्राक्पापान्मोचयित्वा मां । संसाराब्धेश्च तारय ।। ३० ।। वाचंयमोऽप्युवाचैवं । वशे ज्ञानं न मेऽस्ति तत्॥ तथापि रैवते याहि । श्रीशनंजयमध्यगे ॥ ३१॥ तत्र केवलिनिर्दिष्टा- पदकंमतः॥आनीय बहुपानीयं । स्नायाः कर्मदयाय च ॥ ३२॥ श्रुत्वेति साथ सुप्रीता । मुनिपादौ प्रणम्य च ॥ कृत्वा चिने पुमरीकं । रैवतं चाचलजिरिं ॥ ३३ ॥ दिनैः कतिपयैर्नित्यं । चलंती। साथ निश्चयात् ॥ प्राप शजयं शैलं । ननाम च जगमुळं ॥ ३५ ॥ ततः प्रदक्षिणीकृत्य । शै- ॥६३५॥ लं तं साचलद् दुतं ॥ रैवते दैवतं नंतुं । दंतुं प्राकर्मसंचयं ॥ ३५ ॥ पद्ययोत्तरया शैल-मारुह्य शुजवासना ॥ आससादेनपादाख्यं । कुं दर्षनरं च सा ॥ ३६ । अर्हचैत्ये च कंडे
For Private And Personal use only