________________
Shun Mahavir Jain Aradhana Kendra
Acharya Shin Ka
Gyanmand
नंजय
६३॥
हेमांगदमणिचूम-मुखैर्विद्याधरैर्मुदा ॥ सेव्यमानः कियत्कालं । स्थित्वा तत्राचलत्स तु॥१५॥ माहा तत्कल्पितविमानस्थ-स्तीर्थेष्वष्टापदादिषु ॥ नमन जिनान् स कौंतेयो। ययौ रैवतकाचलं ॥ १६ ॥ इतश्च श्रीपुरे कंत्र । पुरासीत्पृथुराख्यया ।। दुर्गंधत्वेन विख्याता । धुगंधा तस्य नं. दना ॥ १७ ॥ तामन्यदा सोमदेवः । पितृदत्तामुपायत ॥ तदुर्गधान्निशि उन्नं । स क्वचित्प्रययौ रयात् ॥ १७ ॥ पतिषादनूत्पित्रो-रप्यसौ पन्नाजनं ॥ नर्तृप्रीत्यैव वनिता । सर्वत्र खलु पूज्यते ॥ १७ ॥ सा सर्वत्र परानूता । त्यक्त्वा निशि निजं गृहं ॥ कर्मनाशाय बत्राम
सर्वतीर्थेषु सोद्यमा ॥ ३० ॥ प्राकर्मक्षयमेतेषु । न झात्वा सातिदु:खिनी ॥मर्नुकामानवहीना । नदीनायककंपया ॥ १ ॥ यांत्यरण्ये वस्कलिनं । जटिनं सा तपस्विनं ॥ दृष्ट्वा नमन मुनिः सोऽनूत् । तदुर्गंधात्पराङ्मुखः॥ १२॥ तमाचख्यौ तथा वीक्ष्य । सा मुने नि-श ममो जवान् ।। व्यावयसि यत्तन्मां परित्रातास्ति कोंहसः ॥ २३ ॥ मुनिनानिदधे वत्सेत्रास्ते कुलपतिर्गरः ॥ स ते प्रतिक्रियां कर्ता । तमेत्याख्याहि नक्तितः॥२५॥इति श्रुत्वामुनिपदा-नुगता तत्र कानने ॥ जटिनं वृषन्नातं । ध्यायंतं तं च सानमत् ॥ २५ ।। तदुर्ग
For Private And Personal use only