________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
आनंजय
मादा
।६३॥
पांमधाः ॥ ४ ॥ ततः पांडुर्दशार्दास्तान् । कृष्णमन्यांश्च नूभुजः ॥ विवादामिहानीतान् । गौरवात्स्वपुरेऽनयत् ॥ ५ ॥ पूजितो अदेनाथ । पांडुः स्वतनयैः सह । महोत्सवैर्दस्तिनाख्यं । पुनः स्वं पुरमासदत् ॥ ६॥
इतोऽन्यदा धर्मपुत्रे । निषस्मे शैपदीगृहे ॥ नारदः पूजितस्तेन । कामचारी समागमत् ॥ ॥ ७ ॥ प्रीतोऽत्र नारदो नक्त्या । शेषानाहूय पांडवान् ॥ पांचाली समये सेव्या । सर्वैरित्यकरोत् स्थितिं ॥ ॥ सत्येकस्मिन् याइसेन्या । गृहानन्यः समेष्यति । स हि हादशवर्षाणि । तीर्थवासी नविष्यति ॥५॥ युग्मं ॥ अजाननन्यदा तत्र । स्थिते धर्मसुते ॥ गबन व्यावृत्त्य यात्रायै । सत्यसंघोऽचलबलात् ॥ १० ॥ नमस्यनय तीर्थेषु । सर्वे नान मुदा ॥ क्रमाद्वैताढ्यमासाद्या-नमत्तत्रादिमं जिन ॥ ११ ॥ इतश्च कश्चिहिद्यान्नु-हिधु. रस्तत्र संचरन् ॥ पृष्टः सशोक श्व किं । पार्थेन च जगाविति ॥ १२ ॥ वैताव्यस्योत्तर)ण्यां । मणिचूमानिधो ह्यहं ॥ स्वामी हेमांगदेनैत्य । बलाशज्यानिराकृतः ॥ १३ ॥ इतिश्रु. त्वार्जुनो धन्वी । तत्कल्पितविमानगः ॥ बलाइमांगदं जित्वा । तं राज्येऽस्थापयत्पुनः।।१॥
For Private And Personal use only