________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
@जय
मादा
६३१॥
सोऽश्रयत् ॥ १३ ॥ पूर्वकर्मवशानस्याः । स्पर्शेनांगारवन्नृशं ॥ दह्यमानः कणं तस्थौ । कश्र- चिनत्र सागरः ॥ ए ॥ निशयमाणां तां मुक्त्वा । नष्ट्वा च स्वगृहान् ययौ ॥ अपश्यंती पतिं सापि। निशलेदेऽरुदनृशं ॥५॥ तस्या उगंधहेतुत्वं । ज्ञात्वा सागरमोदणे ॥ स्वसुतां सागरो दान-परामस्थापयद् गृहे ॥ ए६ ॥ वैराग्यात्सान्यदा गोपा-लिकार्याग्रेऽग्रहीद्रत ॥ तुर्यषटाटमादीनि । तपांस्यप्यकरोत्सदा ॥ ७॥ ग्रीष्मेऽन्यदा नूमिनागो-द्यानस्था सा तपस्विनी ।। आतापनामुपाक्रांस्त । सो, दृग्दृष्टनास्करा ॥ एG ॥ तत्रस्था पंचन्तिः पुंनिः । प्रण येन पुरस्कृतां ॥ सापश्यदेवदत्ताख्यां । गणिकां रूपगर्वितां ॥ एए ॥ सा त्वसंनोगपूर्णेचा । निदानमकरोदिति ॥ एषेव पंचपतिका । नूयासं तपसामुना ॥ १० ॥ संलेषनामष्टमासान । कृत्वानालोच्य तन्मृता ॥ नवपल्योपमायुष्का । सोधर्मे देव्यसावनूत् ॥१॥ च्युत्वा चाजूद पदीयं । निदानात्प्राक्तनादमी ॥ अमुष्याः पतयः पंच । संजाताः कोऽत्र विस्मयः ॥ ॥शा मुनेरित्युक्तितो व्योनि । साधुसाध्वीतिगीरनूत् ॥ साध्वमी पतयोऽनूव-निति कृष्णादयो जगुः ॥ ३ ॥ तैरेव राजस्वजनैः । स्वयंवरसमागतैः ॥ कृतोत्सवं पर्यणैषु-झैपदीमथ
॥६३१॥
For Private And Personal use only