________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
माहा
॥६॥
लो । रुक्मी कर्णः सुयोधनः ॥ ६० ॥ अपरेऽपि हि राजानः । कुमाराश्च महौजसः॥राझा- - दूताः प्रेष्य दूतान । गवतः संति संप्रति ॥ ३१ ॥ युग्मं ॥ एनिर्देवकुमारानैः । कुमारैः पं.
चन्निः सह ॥ अलंकुरु त्वमप्येत्य । तं स्वयंवरमंझपं ॥ ६ ॥ पांडुस्ततो दलनरैः। पंचन्निस्तनयैः सह ॥ वाद्यमानेषु वाद्येषु । कांपिढ्यपुरमासदत् ॥ ६३ ॥ द्रुपदः पांडुमायातं। ज्ञात्वा तनयसंयुतं ॥ पुरप्रवेशमकरो-उत्सवैरतिहर्षतः ॥ ६ ॥ चंदनागुरुकाष्टौघै-रत्नमाणिक्यहेमन्निः ॥ रौप्यैरप्यत्नवश्म्य-स्तत्र मंचकसंचयः॥ ६५ ॥ तोरणानि प्रतिक्षारं । तत्र मंचेषु रेजिरे ॥ स्मरधर्मजूतो नूपान् । वीजयंतीव वायुना ॥ ६६ ॥ हेमसिंहासनेष्वेत्य । त
नूपतिसूनवः ॥ अथो निषीदुर्योनीव । नक्षत्राणीव तेजसा ॥ ६ ॥ पंचन्निस्तनयैर्युक्तो । बाणैरिव मनोनवः॥ पंचास्य श्व पंचास्यै-स्तत्र पांडुनृपोऽशुनत् ॥ ६॥ अथ रत्नप्रनापूर-कीरोदकमलासना ॥ जनयित्रीव कामस्य । मुक्ताविममंमिता ॥ ६ए। मुखेंशशिना मुक्ता-तारावलि विराजिता ॥ गजेंगामिनी सिंज-मंजीरमधुरस्वरा ॥ ७० ॥ स्नाताचितवीतरागा। बिव्रती वरमालिकां ॥ समेत्य पदी स्तंन्न-समीपेऽस्थापितुः पुरः ॥७॥
॥६
॥
For Private And Personal use only