________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
६॥
www.kobatirth.org
। विशेषक। इतश्च डुपदादेशा - इनुरानीय वत्रे नृत् ॥ राधास्तंनसमीपस्थो भूपती नित्यवोचत | १२ | सर्वे शृणुत राजन्या-स्तंनाग्रे चक्रमद्भुतं ॥ वामदक्षिणपदेऽस्य । द्वादशारा भ्रमत्यमी ॥ ७३ ॥ श्रत्र सर्पिष्कदादांतः - प्रतिबिंबितवीक्षणात् ॥ जित्वा शिलीमुखैश्वक्रं । राधां विध्यतु कश्चन || ७४ || राधापणीकृतामेतां । डुपदस्य स नंदिनीं ॥ उछहत्ववनीरत्नं । वीरमानी स्वनाग्यतः ॥ ७५ ॥ विशेषकं ॥ न क्षमा धन्वधरणे । केऽपि नारोपले कमाः ॥ ज्ञात्वा केऽपि निजां शक्तिं । तथैवास्थुर्महीधवाः ॥ ७६ ॥ इतोऽर्जुनः समं जीम-सेनेन भुजशालिना ॥ मंचादुत्तीर्य दवित् । त्रदैवतमानमत् ॥ ७७ ॥ पश्यतां नृपवृंदानां । लक्कावनतमौलिनां ॥ जग्राह पाणिना धन्व | पाकशासननंदनः ॥ ७८ ॥ उर्ध्वबाहुस्ततो जीम | नवाचोचैर्दि - शां पतीन् ॥ दृढो जव त्वं शेषादे । निःशेषक्षितिजारनृत् ॥ ७ ॥ इंशनियमनैरुत्य - वरु
निलय क्षपाः ॥ इशानब्रह्ममुख्यास्ते । विश्वस्थितिपराः स्थिरः || ८० ॥ श्रद्य दृढधनुर्ध्वान- पादन्यासैर्ममानुजः ॥ सर्वराट्गर्ववद् धन्व | नामयिष्यति पश्यत ॥ ८१ ॥ त्रटनटितिकुर्वाण - मारोप्य धनुर्बलात् ॥ अधोदृक् शक्रसूर्वाणं । चकर्षोर्ध्व मरुद्भिये ॥ ८२ ॥ निष्ठुरं
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
माहाण्
॥६२॥