________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
1६॥
त्युक्त्वा धनुरास्फाल्य । युझायासजतामुन्नौ ॥ ४ ॥ ततो दुर्योधनः कर्ण-स्तद्गृह्या अपरेमाह नृपाः ॥ अवतेरुः कणान्मंचाद् । युझायोत्कंगिता इव ॥ ५० ॥ अमीषां समरारंनै-र्मा कोजीर्जगतां त्रयं । इत्युत्याय गुरुश्चैता-नपासारयदाहवात् ॥ ५१ ॥ इतः सूतो धृतराष्ट्र-पृष्टः कर्णकुलादिकं ॥ जगौ गंगाप्रवाहेऽसौ । लब्धः पेटाप्रतिष्टितः ॥५२॥ मुशहरादयं कुंतीसुतोऽज्ञायि मया मुदा ॥ जगृहे रविणा स्वप्नो-पदिष्टस्फुटविक्रमः ॥ ५३ ॥ कर्णाधाकृतदोदैमः । सुप्तोऽयं यदनूत्पृथुः ॥ तन्मया कर्ण इत्यस्य । कथ्यते ह्यन्निधोत्तमा ॥ ५ ॥ ततो हृष्टो धृतराष्ट्रः । कर्णमादाय पुत्रयुक् ॥ अंतर्मत्सरनृत्पांडु-पुत्रेषु स्वगृहान ययौ ॥ ५५ ॥ पांडुपुत्रेष्वनूद्य-लोको हर्षनिबंधनं ॥ तहहुर्योधनमुखे-प्वन्नूदतिविरागवान् ॥ ५६ ॥ अथ पांडुर्विनज्यादा-कुशस्थलपुरादिकं ॥ तज्ञष्ट्रं धाराष्ट्रेन्यो । वांबन मत्सरनाशनं ॥ ५ ॥
अन्यदाथ सनासीनं । पांडु पदनूपतेः ॥ वेत्रिविज्ञप्त आगत्य । दूतो नत्वा व्यजिज्ञ-5॥६॥ पत् ॥ ५० ॥ स्वामिन डुपदराजस्य । शेपदी नाम नंदना ॥ चुलनीकुदिजन्मास्ति । धृष्टद्यु. नस्य चानुजा ॥ ५ए ॥ तस्याः स्वयंवरे सर्वे । दशार्हाः शिरिशङ्गिन्यौ ॥ दमदंतः शिशुपा.
For Private And Personal use only