________________
Shn Mahavir Jain Aradhana Kendra
दशत्रुंजय
। ६२६ ॥
www.kobatirth.org
त्रायेयुर्धर्मपुत्र - मुखाः सर्वास्त्रियो नटाः ॥ ३८ ॥ दर्शयतो निजान्यासं । सर्वे ते रसरंगer: || लोकान् विस्मापयामासुः । सर्वशस्त्रविशारदाः ॥ ३५ ॥ तत्रावतरमासाद्य । नीमडुDatt मिश्रः ॥ विरोधयंतौ शेणोक्त्या - श्वत्याम्ना तु निषेधितौ ॥ ४० ॥ अच्युत्तस्थावश्रो वीरो । गुरुदृक्प्रेरितोऽर्जुनः || भुजास्फोटैमैच नित्तीः । पाटयन ध्वनितांवरः ॥ ४१ ॥ पार्थमुI क्तशरव्रात-पक्षवातैर्धुताचलैः ॥ खं समासीद् ग्रहैस्त्यक्तं । त्रस्यविरार्थियं ॥ ४२ ॥ राधावेधपत्रांक-चित्रमालोक्य भूभुजः ॥ तस्य प्रीत्या प्रशंसंतः । शिरांसि धुर्बुमुदा ॥ ४३ ॥ संज्ञया ततो नुन्नः । कर्षो दुर्योधनेन च । नदस्थान्मंचनात्कोपा - ऊर्जन पर्जन्यवद् धनं ॥ ॥ ४४ ॥ ध्यानयन् धन्व साटोपं । भुजास्फोटं नृशं सृजन || अदर्शयन्निजं कर्णो । लाघवं वसुधाभुजां ॥ ४५ ॥ तत्तादृशीघ्रवेधित्वा-तुष्टो दुर्योधनः किल || परितोषाद्ददौ चंपां । तस्मार्जुनवैरिणे ॥ ४६ ॥ ततश्व सारथिः सूत - स्तत्रायातो नमस्कृतः ॥ कर्णेन पितृनत्या तु । निषसाद नृपातः ॥ ४७ ॥ अथ क्रुद्धोऽर्जुनोऽवोच - समं जीमेन दोष्मता ॥ अस्मै हीनकुलायारे । ददे चंपा त्वया कथं || ४ || त्वदन्यायमहं नैनं । सहिष्यामि कुलाधम ॥ इ
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
मादा०
॥ ६२६ ॥