________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
| ६२५ ॥
www.kobatirth.org
जनं ॥ प्रतिज्ञातमभूदित्थं । नवन्निस्तदिदं कथं ।। २७ ।। झेलोऽय विस्मयादूचे | पार्थ नोक्तं वृथा मम ॥ तज्ज्ञाने सुरमर्त्येषु । कोऽप्ययं नूतनोऽभवत् ॥ २८ ॥ सुरो वाप्यसुरो वापि । यः कश्चिदिह वर्त्तते ॥ प्रत्यक्षीभूय मम स । निजं दर्शयत्यमं ॥ २७ ॥ इति ज्ञेणवचः श्रुत्वै-कलव्यो धन्वतूणनृत् । वनादेत्य गुरुं साक्षा-तं ननाम स्वनामवक् ॥ ३० ॥ युम्बं ॥ गुरुः कस्तेऽत्र विद्यायामिति शेषगिरा पुनः ॥ तेनोचे शेणचरणाः । प्रसन्ना गुरवो मम ॥ ॥३१॥ कोऽयं शेण इति स्वांते । ध्याचे तस्मै धनुर्धरः ॥ श्राख्याय पूर्ववृत्तांत । मृन्मूर्त्तितामदर्शयत् ॥ ३२ ॥ तत्रार्चितं मृन्मयं स्वं । पश्यन्नेषोऽर्जुनोपमः । मा नूयादिति तं शेलो । दक्षिणांगुष्टमार्थयत् ॥ ३३ ॥ स्वांगुष्टं स प्रहृष्टोऽदा - तस्मै जक्त्या नमोऽरोत् ॥ अंगुली निः पुनर्धन्वा - न्यासं चक्रे विशंकितः ॥ ३४ ॥ प्रशिक्षयदथो शेणो । राधावेधं किरीटनं ॥ नीमदुर्योधनौत - दायुक्ष्ममुग्धधीः ॥ ३५ ॥ दकोऽसौ नकुलोऽस्त्रषु । सहदेवयुधिष्टिरौ ॥ श्र श्वत्थामा स्वधानानू-त्कर्णार्जुनसमस्तदा || ३६ || शेणाज्ञयान्यदा गंगा - सूनुमैचक संचयं ॥ रचयामास पुत्राणां । रणारं दिदृकया || ३७ || निषमेषु धृतराष्ट्र - शेण गंगासुतेष्वव ॥ त
७५
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ ६२५ ॥