________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
।। ६२० ॥
www.kobatirth.org
रत् ॥ सचैतन्याश्च ते नाथं । शक्रं दृष्ट्वैव लज्जिताः ॥ २० ॥ न्यग्मुखांस्तानथ प्राह । शक्रोऽप्युपहसन्निव || अहो डुलितैर्दृष्टं । युष्माभिः स्वविजृंजितं ॥ २१ ॥ जगत्पूज्यो जगत्स्वामी | जगदाधार एव च । नत्वा तदेनं त्रिदशाः । कमयध्वं क्षमापरं ॥ २२ ॥ स्वाम्ययं सदजेनैव | जगन्नाणपरः सदा ॥ त्राता तदागसः कर्तृन् । जवतोऽप्यनर्थंकरः ॥ २३ ॥ श्रुत्वे किंचित्सant | विनयावनताः सुराः || लुटत्काया जिनाधीश - मनमंश्चादुवा क्किरः ॥ २४ ॥ स्वामिन् पाप्मनिरस्मानि - मेरुवत्परमाणुनिः ॥ मातुं गणयितुं गंगा-वालुका बालकैरिव ॥ ॥ २५ ॥ स्वयंभूदन्वदंजांसि । संख्यातुमिव बिंदुनिः ॥ तथा त्वत्सत्ववीकायै । कृत आरं
I
एषधि || २६ ॥ म्मं ॥ इत्युक्त्वा जगवत्पादौ । शिरस्यारोप्य ते सुराः ॥ मन्यमानाः सनार्थं स्वं । तमेव शरणं ययुः || १७ || स्वामी प्रसाददानेन । तानथो समजावयत् ॥ स विश्वस्त । पाता तां च सएव हि ॥ २८ ॥ विभुरेत्य पुरोमध्ये | रामकृष्णौ स्वबांधवौ || अनाधृष्टिं च तं स्नेहा - दालिंग्यादात्परां मुदं ॥ २७ ॥ श्रखंमलस्ततः प्राह । स्वामिन्नस्मास्वनुग्रह| || शत्रुंजयादितीर्थेषु । यात्रां कारय तारय ॥ ३० ॥
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
मादा०
।। ६२० ॥