SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir @जय मादा १६॥ इत्युक्त्वा सोऽनुमत्या च । विनोस्तत्कणकल्पितैः ॥ विमानैः सर्वसुरयुग् । ययौ शत्रु- जयं गिरिं ॥३१॥ स्वाम्यादेशात्सुराधीश-स्तत्र कर्त्तव्यमात्मनः॥ पूर्ववत्सकलं चक्रे।सफलं मानसं सृजन ॥ ३२ ॥ तीर्थप्रनावं नगवां-स्तत्र सर्व निवेद्य च ॥ चचाल शक्रसहितो । गिरिनारगिरि प्रति ॥ ३३ ॥ पुरंदरस्तु तत्रापि । स्थावरापरयोरपि ॥ स्वामिनोरकरोत्पूजां । शएवंस्तीर्थकयां शुलां ॥ ३४ ॥ धारिकायां विभुं मुक्त्वा । सबंधुं सुरसत्तमः ॥ तनत्पित्रे निवेयाथ । स्वरध्यास्त प्रमोदयुक् ॥ ३५ ॥ स स्वामी शीतकरव-विश्वानंद विधायकः ॥ सुरासुरै रामकृष्णैः । सेवितः सुखमास्थितः ।। ३६ ॥ इतश्च नारदोद्दिष्टः । कंसारी रुक्मिन्नूपतेः नगिनी रुक्मिणी नामा-हरत्स्वभुजवीर्यतः॥३७ ॥ खेचरस्य जांबवतः । पुत्री जांबवती ततः ॥ हरिर्जदार जाह्नव्यां । स्नानिनी तपितुर्जयात् ॥ ३० ॥ लक्ष्मणा च सुसीमा च । गौरी पद्मावती ततः ॥ गांधारी चेति कृष्णस्या-ऽनूवन् पट्टेऽष्ट वजनाः ॥ ३५ ॥ तत्तत्पौरुषसंगरंगमुदिता नेमेस्त्रिलोकीप्रिया । कंपस्वेदविवर्णतास्वरहतिबाष्पौधरोमोजमान । वाय्वंनो. धिक्रुधानुगर्जनपयोवादमादिच्छला-दंतर्जातरतिः समाश्रयदसौ नावान सुसत्वोनवान् ॥७॥ ॥६ ॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy