________________
Acharya
Sh
a
nmand
Sta
racha Kenda
छात्रुजय
मादा०
॥६॥
नि । बाढमास्फाल्य वायुना ॥ अंगारवृष्टिं मुमुचुः । प्रलयांबुधरा इव ॥ ए ॥ ततोऽपि न- गवान बाणं । हितीयं मोहनान्निधं ॥ मुमोच तेन नूमिस्था । व्यलुग्न गतचेतनाः ॥१॥ पविणो मानवा देवाः । पशवोऽप्यपरेऽपि च ॥ तश्या तेन सर्वेऽपि । बनूवुः स्थावरा इव ।। ॥११॥ ततश्च मघवान् ज्ञात्वा । तहिनितमीशितुः ॥ सौधर्मतस्तदागत्य । नत्वा तमिति चास्तुवत् ॥ १२ ॥ जय स्वामिन् जगत्सार । जगदुःहरणकम ॥ अनंतवीर्य नगवन् । जय दु. स्सहदोबल ॥ १३ ॥ नाथ लोकमलोके त्वं । केप्तुमीशः सुरालयं ॥ अंगुष्टलीलयो । विश्वविश्वविपर्ययं ॥ १४॥ सुरासुरमनुष्येषु । नागेषु जगतां विन्नो ॥ अस्मादृशैरपि न ते । सह्यते बलसंचयः॥ १५॥ स्वामिन् नवादृशां वृत्ति-जगताकृते नवेत् ॥ अधुना चेहगारंना
कुत एव विजूंनते ॥ १६ ॥ एते वराका अज्ञाना । न सहते तव क्रुधः ॥ तृणानीव गजेंइस्य । नास्करस्येव तारकाः ॥ १७ ॥ एतैश्चंदनगोधानि-रिव सौधं जगत्रयं । विद्युतेव क्रुधा तेऽद्य । सर्वौति दयं विनो ॥ १०॥ तस्मादस्त्राणि नाथ त्वं । पुनः संहर वेगतः ॥ त्वमेव विश्वधातासि । त्वमेव जगतां मुदे ॥ १५ ॥ इतींस्तुतितः स्वामी । शस्त्रं वेगादपाह
॥६?णा
For Private And Personal use only