________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ६१८ ॥
www.kobatirth.org
arer ॥ बूकारियो व्याघ्रमुखा । वृश्विकाजगरादयः || ८ || शाकिन्यो नूवेतालाः । कराला अपि भूरिशः ॥ विजृनंतस्तदा भूमा-वनूवनतिजीतिदाः ॥ एए ॥ यु॥ दृष्ट्वा तथाविधं तेषां । तत्स्वरूपं विहस्य च ॥ चकाराधिज्य मिष्वासं । लीलयैव जगभुः || voo || नमतो धनुषस्तस्य । कैकारैरतिदुस्सहैः ॥ तदा सिंहादयस्त्रेसुः । सिंहनादैगंजा इव || १ || विभुः शरासनं कृष्ट्वा । पुनरास्फालयद् दृढं || तवाग्नेरभवन् । दूरं तिमिरसंचयाः ॥ २ ॥ अथैतान् प्रकटान कांश्चि-योनि कांश्विच्च नूतले ॥ दृष्ट्वा स्मित्वा जगौ स्वामी । जाव्यतः सकलं वरं ॥ ३ ॥ नक्त्वेत्यमोघं धनुषि । समधत्त जगदिभुः ॥ वायव्यास्त्रं महीशैल - सागरो.धरणक्षमं ॥ ४ ॥ श्राकांतिमयो नीत्वा । कथयित्वेव किंचन । संनादमुत्स्वामी | विश्वजीतिकरं शरं ॥ ५ ॥ तन्नवानिलेनोचैस्तूलानिव समंततः ॥ नकीयोकीय संजग्मु - विमानानि क्वचित्क्वचित् || ६ || संरंजाहता तेनो-वृता अपि कुलाचलाः ॥ तदा सपक्षा इति ते । जनैराशं किरे नृशं ॥ ७ ॥ नतोऽथ पयोनाथः । कल्लोलैस्त्रिदशान् दिवि || जलाधिदैवतं चक्रे । शक्तिरेषा जगद्दिनः || ८ || मिश्रस्तानि विमाना
I
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
मादाण
।। ६१८ ॥