________________
Acharya Sh Kasagarson Gyanmande
Shaharlain Arhana Kenda
शत्रुजय
भादा०
॥ आनीय मातलिनेमि । प्रणिपत्य व्यजिज्ञपत् ॥ ७ ॥ स्वामिस्त्वदिन्छया साई । शक्रादे शादहं रथं ॥ आनैषं तत्प्रसीधैन-मारुह्य जय तानरीन् ॥ ७ ॥ पश्यन् समुविजय-मुखं नाथोऽथ तं रथं ।। अध्यास्त धन्ववर्ज च । जदौ शस्त्रसमुच्चयं ॥ ॥ सर्वेषामप्य रका-मंत्रः सर्वत्र तत्कथं ॥ ममापि रक्षान्येन्यः स्या-दिति वर्मात्यजहिभुः ॥ ॥ नगवान् रथमारूढः । क्षणात्तत्पुरमासदत् ।। शंखध्वानास्पूिन सर्वा-नाह्वयच्च समंततः॥५॥ पुरस्य परितो वेगा-इमतस्तस्यस्य च ।। निर्धाताजढशीर्षाणि । पेतुः प्रत्यर्थिशीर्षवत् ॥ए। तदाघातात्सुरास्तेऽपि । सर्वे संजूय वेगतः ॥ सेनानिश्चतुरंगानि-विमानैश्च समापतन् । । ॥ ए३ ॥ नादयामासुरुचैस्ते । नानिःस्वानकाहलाः ॥ प्रतिध्वानैश्च कल्पांत-शंकामासूत्रयन जने ॥ ए॥ ॥ वात्यावर्तान विचक्रुश्च । गंमशैलसुदुस्सहान ॥ निष्टुरं च निनादोऽनूक्ष्योनि शैलान् विदारयन् ॥ ५ ॥ स्थिरानूदस्थिरा कामं । कंपयंती कुलाचलान ॥ नई- मा काप्यनूजर्जा । स्फूर्जथुप्रतिमोर्जितं ॥ ए६॥ महीमध्यामशिखा । निस्सरंती विदायसि ।। विस्तारमाप्य तामिस्रः । कणैर्विश्वमपुरयत ॥ ॥ स्थाने स्थाने महानागाः। पं
॥१७॥
For
And Personal use only