________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहा
हावंजय रूपा-स्तेऽस्थुरस्वस्यकारिणः ॥ ५५ ॥ शारिकोद्यानवृकाली-/लयोन्मूलयंति ते ।। वरा-
o कान लारिकान नूयो-ऽनिनवंत्यप्यशंकिताः ॥ ५५ ॥ नपञ्चति बहुशो । जलवाहांस्तश्रा।६१४॥ परान् ।। आप्राकारां निजामाज्ञां । दापयंति च दुस्सहां ॥ ५६ ॥ एवं तैः पीडिता लोकाः।
सर्वकर्मसु सर्वदा ।। नच्चैः कोलाहलं चक्रुः । समग्रपुरनीतिदं ॥ ५७ ॥ अनाधृष्टिस्तु तत् श्रु. त्या । वसुदेवाद्यनंदनः ॥ अनापृच्यापि नृपति । समुविजयं क्रुधा ॥ ५॥ ॥ वीरमानी रथारूढः । प्ररूढप्रौढविक्रमः ॥ सर्वायुधैरपि युक्तो । दधावे तऊयेचया ॥६० ॥ युग्मं ॥ दृष्ट्वा रैवतकोपांते । तत्परं प्रवाहिकं ॥ किमेतदिति सस्मार । विस्मयासदेवसः॥१॥ात्वा तत्रागसां कतृ-ननाधृष्टिः क्रुधोपुरः ॥ शंखमापूर्य धनुषो । ज्यानिनादमसूत्रयत् ॥ ६ ॥ तत श्रुत्वा तेऽपि सामर्षाः । कणानिःसृत्य मायया ॥ जित्वा तं स्वपुरस्यांत-निन्युर्मन्युसमाकुलं ।। ६३ ॥ तवृत्तांतमश्रो ज्ञात्वा । समुपविजयो नृपः ॥ नलसहीररसतः । सर्वानाजूह- वनटान ॥ ६ ॥ तदा नानिनादन । क्षच्यत्वत्रियसंचयाः॥ अमिलन देहनाजसे वीररसा इव ॥ ६५ ॥ समनाहयन्केऽप्यश्वान् । केऽप्यशृंगारयन् गजान ॥ न्यदस्त्रपरा वी.
॥६
॥
For Private And Personal use only