________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय राः । परेऽपि समवर्मयन् ॥ ६६ ॥ तदा समुविजये । नृपे रणरसोद्यते ॥ क्षुन्यनगरसंप . माहा
र्का-दुलोऽनून्महोदधिः ॥ ६ ॥ सरनं तमिति ज्ञात्वा । रामकृष्णौ मदौजसौ ॥ वैरिवा॥६५॥ रणपंचास्या-वित्यूचतुरधीश्वरं ॥ ६ ॥ किमर्थमेष संरंज-स्तात युष्मासु विद्यते ॥ लघूना
मपि चास्माकं । कृत्यं कथयताधुना ॥ ६ ॥ नदितो नूतनः कश्चि-देवः किं राक्षसोऽयवाण ॥ यदर्थं पूज्यपादैर-प्येवमायास्यतेतरां ॥ ७० ॥ तयोरुक्तमिति श्रुत्वा । समुपविजयो जगौर ॥ लोकोपश्वमुख्यं त-दनाधृष्टिजयावधिः ॥ १ ॥ स्मित्वाचख्यौ ततः कंस-रिपुस्तात वृयोद्यमः ॥ अयं तेषु वराकेषु । युष्माकं सर्वविश्रुतः ॥ ७२ ।। अस्मास्वपि हि जीवत्सु । न - युक्तं तात पौरुषं ॥ जेष्येऽहं युष्मदादेशा-दरातीस्तत्समादिश ॥ ७३ ॥ ततः समुशदेशातील
। रामकृष्णौ महानुजौ ॥ पांचजन्यादिनादेन । मेलयित्वा बहून नटान् ॥ १४ ॥ स्वस्वायुवयुतौ वीरौ । रस्त्री प्राप्य तत्पुरं ॥ आह्वयतामाहवाय । तान्मायानटान सुरान् ॥ ७ ॥ १५॥
म्भ ॥ तेऽपि वेगादपागत्य । निजमायां प्रदर्य च ॥ जित्वा सरथिनौ तौ तु । लात्वा स्वपुरमापतन् ॥ ७६ ॥
For Private And Personal use only