________________
Shri Mahavir Jain Aradhana Kenare
Acharya Shin Kasagarson Gyantande
शवंजय
माहा
।६१३॥
समुविजयायासिं । चहासं वरांशुके ॥ दिव्यं रथं च धनदो । ददौ वजनृदाज्ञया ॥ ॥ ४२ ॥ गुरुध्वजं रणं शक्ति । सहस्रास्यां च वासती ॥ कौसुने प्रददौ यहो । महानेमिकते तथा ॥ ३ ॥ अक्षय्येषु धनुहारं । ददौ च रथनमये ॥ तहंधुन्योऽपरेन्योऽपि । वस्त्राण्यस्वाणि योग्यया ॥ ४ ॥ धनदाद्यैः सुरैः सवैदिवैरपरैरपि ॥ कृष्णोऽनिषिषिचे राज्ये । बलनण संयतः॥ ४५ ॥ तत्र कृष्णः सरामोऽपि । दशाननवर्तयन् ॥राज्यं चकार विधिवत् । समुविजयाझया ॥ ४६॥ विश्वस्यापि मदं तन्वं-श्वरित जनतातिगैः॥ अरिष्टनेमिनगवान् । ववृधे तत्र च क्रमात् ॥ ७ ॥ स्वामी दशधनुस्तुंगं । क्रमात्प्राप च यौवनं ॥ प्राजन्मकामविजयी । तेनाविकृतमानसः ॥ ५० ॥
इतश्च दिवि देवेशः । सुराणामग्रतो मुदा ॥ श्रीनेमेरनुतं सत्वं । वर्णयामास संसदि ॥ ॥५१॥ सत्वे शौर्ये वले शीले । दानरूपगुणेष्वपि ॥ स त्रैलोक्येऽपि नो कश्चि-द्यः श्रीनेमिजिनोपमः ॥ ५५ ॥ ततश्च केचित्रिदशा । मिथ्यात्वत्रमिताशयाः॥ शक्रोक्तं वितश्रीकर्तुमिवाजग्मुर्मही कणात् ॥ ५३॥ रैवतकोपनिकायां । सुरधारान्निध पुरं ॥ स्थापयित्वा म
For Private And Personal use only