________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
।६१२॥
www.kobatirth.org
व्यधात् ।। ३० ।। छादशयोजनायामा । नवयोजनविस्तृता ॥ सुवर्णरत्नप्राकारा । तदा सा शुशु पुरी ॥ ३१ ॥ वृत्ताश्च चतुरस्राश्च । व्यायत्ता गिरिकूटकाः ॥ स्वस्तिकाः सर्वतोनश । मंदरा अवतंसकाः ॥ ३२ ॥ वईमानाचे तिसंज्ञाः । प्रासादास्तत्र लक्षशः ॥ एकभूमा दिनूमाश्व । त्रिभूमाद्याश्च निर्मिताः || ३३ || युरमं || विचित्रमणिमाणिक्यै - चत्वरेषु त्रिकेव पि ॥ जिनचैत्यानि दिव्यानि । तत्राभूवन् सहस्रशः || १४ || सरांसि दीर्घिका वाप्य - वैत्यान्युद्यानवी धकाः ॥ अन्यच्च सर्व तत्राहो- रात्रेण धनदोऽकरोत् ॥ ३५ ॥ एवं च रम्या नगरी | द्वारिकेश्पुरीसमा | बज्जूव वासुदेवस्य । देवता निर्विनिर्मिता ॥ ३६ ॥ ततः प्रातः कुबेरोऽदातू । विष्णवे पीतवाससी || नक्षत्रमालां मुकुटं । महारतं च कौस्तुनं ॥ ३७ ॥ शार्ङ्गधन्वाक्षय्यशरौ । तूलौ खङ्गं च नंदकं ॥ कौमोदकीं गदां चैव । रथं च गरुरुध्वजं ॥ ३८ ॥ रामायादाइनमालां । मुशलं नीलवाससी । तालध्वजं रथं तूला-वयेषू धनुर्हलं ॥ ३५ ॥ प्र . रिष्टनेमये ग्रीवा - जर बाहरक्षके || हारं त्रैलोक्यविजयं । चंदसूर्याख्यकुंरुले ॥ ४० ॥ गंगातरंगविशदे । वाससी च मलोज्जिते ॥ सर्वतेजोदरं रत्न-मप्यदाइनदो मुदा ॥ ४१ ॥ खुम् ॥
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
माहाण्
॥ ६१२ ॥