________________
Shri Mahavir
in Aradhana Kendra
Acharya Sh Kalassagensen Gyantande
जय
माहा
यवनाद्या निवृत्त्याख्यु-स्तत्सर्वं मगधेशितुः ॥ यदवोऽपि च तद् ज्ञात्वा-नचुः क्रोष्टुकिमाद- रात् ॥ २० ॥ ततस्तेऽपि सुराष्ट्रायां । गिरिनारगिरेर्दिशि ॥ प्रत्यगुनरतः सैन्यं । न्यधुः क्रोटुकिवाक्यतः ॥ २१ ॥ कृष्णपत्नी सत्यनामा । तत्रासून सुतावुनौ ॥ नानुन्नामरनामानौ । जात्यजांबूनदद्युती ॥ २२॥ दशार्हाः पुमरोकेऽय । गिरिनारगिरावपि ॥ जिनमानर्चयामासु -धन्यमन्या निजं नवं ॥ २३ ।। दिने क्रोष्टुकिनाख्याते । स्नातः कृतबलिहरिः॥ अंनोधिं पूजयामास । विदधे चाष्टमं तपः॥ ४॥ ततस्ततीययामिन्यां । लवणाब्धेरधिप्रभुः ॥ कृतांजलिस्तत्र चागा-दित्युवाच च माधवं ॥ २५ ॥ किं स्मृतोऽहं वासुदेव । तन्मामद्य समादिश ॥ पुराप्यदं मुख्यवाई-रिदागां सगराझया ॥ २६ ॥ इत्युक्त्वा स ददौ देवः । पांचजन्यं मुरारये ।। सुघोषमय रामाय । रत्नमाल्यांशुकानि च ॥ २७ ॥ ततो जगाद तं कृष्ण । साधु त्वं यदिहागतः ॥ तीर्थरक्षाकृते तत्त्व-मेतदर्थे हि नाश्रये ॥ २७ ॥ यासीदत्र पुरी पूर्व- शाह्मिणां सा त्वया जलैः ॥ पिहितास्ति ततस्तत्र । ममावासाय यच्चतां ॥ २५ ॥
श्रत्वेति देवः शक्राय । गत्वा तच्च व्यजिज्ञपत् ॥शकायैत्य धनद-स्तत्र तां च पुरी
६
॥
For Private And Personal use only