SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शजय मादा० ॥ ६ ॥ TA मा च यत्रैग। प्रसूते तनयं ॥ पुरीनिवेशं तत्रेव । कृत्वा स्प्रेयमशंकितैः ॥ ए अष्टादश- कुलकोटि-युतो यादवनायकः॥ चचाल चालयन विश्वं । मध्ये विंध्याचलं ततः ॥१०॥ अयो जरासंधनृपः । सोमकोक्तं निशम्य तत् ॥ ज्वलन् क्रुधा सुतेनाचे । नाना कालेन तहिदा ॥११॥ स्वामित्रमी यादवाः के । तन्मामादिश तध्धे ॥ आकृष्य तान् हनिष्यामि। बह्नव्योम्रो जलादपि ॥ १२ ॥ राज्ञां पंचशतीयुक्तं । बहुसेनासमन्वितं ॥ यवनेनानुजेनापि। सतं प्रेषी त्रिखम्राट् ॥ १३ ॥ साक्षात्काल चाकाले । कालेऽय समुपेयुषि ॥ विचकुर्देवताः शैलं । रामक्रष्णानिरक्षकाः ॥१४॥ एकबारे चिता बय-स्तत्रैकां रुदती स्त्रियं ।। नषितं यदुसैन्यं च । जस्मीनूतं कृशानुना ॥ १५ ॥ युग्मं ।। तां प्रेक्ष्य कालः पाच । न किमिव रोदिपि ॥ साख्यनीता जरासंधा-हुवुर्यदवोऽखिलाः ॥ १६ ॥ तेषां च पृष्टतो वीरः । कालः काल वाचलत् ॥ तत्रासन्ने च चकिताः । प्राविशन यदवोऽनले ॥ १७ ॥ दशार्दा राम- कृष्णौ च । चितायामविशनिह ॥ तेषां वियोगे बंधूनां । विशाम्ययावसावपि ॥१॥ इत्युक्वा साविह्नौ । देवतामोहितश्च सः॥ स्मरन् स्वसंधामप्यना-वविकत्सर्वसाक्षिकं ॥१णा ॥१०॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy