________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहा
॥६॥
कृतः स समुझेण । जरासंधस्य वाचिकं ॥ जगाविति कुलांगारा-वर्यतां रामशाह्मिणौ ॥
ए एतौ कंसस्य तारौ । तवाकारणवैरिणौ ॥ त्वं त्यजन् पूर्ववज्ञज्यं । साधि मवासनानृप || ए ॥ दशाईः प्रथमोऽयांत-दूंनो व्याचष्ट सोमकं ॥ यन वेनि जरासंधो । मम तस्नेहकारणं ॥ ७० ॥ मार्गयन् रामकृष्णौ किं । त्वं तु सोम न लजसे ॥ यावक्षिणी व देहे । हरिवंशस्य ममनं ॥१॥ वरं दानं जीवितस्य । वत्सयो तयोः पुनः ॥ वद स्वं स्वामिनं याहि । जामातपथगामुकं ॥ ॥ दृष्टोऽय सोमको राम-कृष्णाच्या कोपसंभ्रमात् ॥ नत्याय त्वरितं गत्वा । जरासंधाय तजगौ ॥३॥ अथोग्रसेनो पालः । सत्यनामां स्वनंदिनी ॥ पूवानुरागिणी प्रीति-वृश्ये शामिणे ददौ ॥४॥हितीयेऽह्नि दशार्देशो । मेलयित्वा स्वबांधवान् ॥ पप्रच्च क्रोष्टुकिं नाम । हितं नैमित्तिकोत्तमं ॥ ५ ॥ त्रिखंमतरताधीश-जरासंधस्य विग्रहे ॥ यन्नाव्यं ब्रूहि नस्तत्त्वं । स्वस्त्रे पात्रे हि बंधनं ॥ ६॥ सोऽप्युवाच चिरादेतौ ।
रामकृष्णौ महाभुजौ ॥ त्रिखमतरताधीशौ । तं निहत्य नविष्यतः ॥ ॥ यात प्रतीच्या- मधुना । समुद्दिश्यांबुधेस्तटं । नावी शत्रुक्षयारंनो । गवतामपि तत्र वः॥७॥ सत्यना
॥६
॥
উও
For Private And Personal use only