SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ Sh incha kenge Acharya Sha Kalassaganan Gyanmandir जय मादा ६०७॥ श्तश्च कंसरदार्थ । कंसगृह्या महानटाः ॥ कृष्णं तुमधावंत । विविधायुधपाणयः ॥ ॥1॥ मंचस्तनमयोऽन्य । रामस्तान् परितामयन् ॥ तं विज्ञवयामास । मधुस्था मतिका इव || नए ॥ कृष्णोऽपि पादं शिरसि । न्यस्य कंसं व्यपादयत् ॥ केशैः कृष्ट्राक्षिपईगा-दहिस्तं दार्विवार्णवः ॥ ॥ ततः संवर्मितान् प्रेक्ष्य । कंसगृह्यान् महीभुजः॥ संवर्मयामास नृपः । समशेऽपि सहान जैः॥ ॥ अन्तिषणयति मापे । समुविजये तदा ॥ नाशकंस्ते पुरः स्थातुं । तमांसीव विनाकरे ॥ ए ॥ रामकृष्णावथादाय । समुविजयादयः ॥ मधुरामुग्रसेनाय । दत्वा शौर्यपुरं ययुः॥ ए३ ॥ अश्रो जीवयशा कंस-मरणादतिविह्वला ॥ यादवदयमामंत्र्य [ ययौ राजगृहं पुरं ॥ ए ॥ विकीर्णकेशामत्युच्चै । रुदंती शो। कसंकुलां ॥ जरासंधः सुतां वीक्ष्या-पृचशेदनकारणं ॥ एए ॥ अतिमुक्तकोक्तकंस-वधं याबवाच सा ॥ जरासंधोऽप्यवक् वत्से । रोदयिष्ये तव हिनः ॥ए६ ॥ तामित्युक्त्वा ज- रासंधः। सोमकं नाम पार्थिवं ॥ प्रजिघायानशिष्याथ । समुपविजयांतिकं ॥ ॥ स १ समुः काष्टमिव. ॥६ ॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy