________________
Shun Mahalin Aradhana Kendra
Acharya Shin Kalassagarson Gyantande
माहा
गर्बुजय मल्लयुःइदिदृकया ॥ नूपानाजूदवत्कंसो । वैरिनिश्चयहेतवे ॥ ७ ॥ कौतुक्य स कृष्णोऽपि
। समं रामेण संचरन ॥ यमुनाया हृदे कालि-मादिनस्तितवान् बलात् ॥3॥ पद्मोत्तरं ६॥ गजं कृष्णोऽवधीशमोऽपि चंपकं ॥ तौ वीक्ष्य मुक्तौ कंसेन । तौ हि वैरिनिवारिणौ ॥
॥ ॥ ॥ रामस्तत्रागतांस्तस्मै । समुविजयादिकान ॥ ज्ञापयामास कृष्णाय । नामग्रारं प्रदर्शितान् || || निजबंधुप्रतारं । कंसं कृष्णोऽपि संविदन ॥ अंतनिहितकोपानि-निषसादाय मंझपे ॥ १ ॥ रंगांगणमुपेतौ शम् । मल्लौ चाणूरमुष्टिकौ ॥ वीक्ष्य कृष्णबलौ कोपा-मुदस्पातां च मंचकात् ॥ ७२ ॥ जघान कृष्णश्चाणूरं । मुष्टिकं च हलायुधः ॥ तह
धात्कुपितः कंस । इत्यवोचत्तयोच्चकैः ॥ ३ ॥ अरे गोपाधमावेतौ । मार्यतामविलंबितं ॥ ए. । तयोः पोषणानंद-मपि तत्पदपातिनं ।। ३ ॥ अयाख्यत्पुमरीकाक्षो-ऽरुणाको रोषपोषणा
त् ।। मृतं मन्योऽसि नाद्यापि । त्वं चाणूरे हतेऽपि रे ॥ ५ ॥ तावश्च त्वमात्मानं । ह
न्यमानं मयाद्य रे ॥ पश्चात्स्वामर्षसदृशं । नंदादिषु समादिशेः ॥ ६ ॥ इत्युक्त्वोत्पत्य गो18 विंदो । मंचमारुह्य तत्कणं ॥ संगृह्य कसं केशेषु । पृथिव्यां पर्यपातयत् ॥ ७ ॥
॥६॥
For Private And Personal use only