SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ Acharya Shin Kalassagasan Gyantander जय माहा ०६॥ मुनिदानादिकां क्रियां ॥ तत्र कृत्वा समं जत्रा | कुंती स्वपुरमाययौ ॥ ६६ ॥ नाशिक्ये ह्य- टमं तीर्थ-नायं ये प्रणमंति ते ॥ आगामुके नवे लब्ध्वा । बोधिं यांति परां गतिं ॥६॥ इतो नैमित्तिकोक्तेन । कंसः कृष्णादशंकत ॥ केशिहयखरमेष-वृषनारिष्टघातनात् ॥ ॥६॥ स प्रत्येतुं निजारातिं । शाङ्ग पूजोत्सवं व्यधात् ।। स्वजामि सत्यनामां च । तत्पु-5 रोऽय न्यवीविशत् ॥ १५ ॥ देवकन्योपमामेतां । ददे धन्वाधिरोपणात् ॥ सर्वत्र कंसः स्वनरै-रित्यघोषयदुचकैः ॥ ७० ॥ तत्र कर्मण्यसलेषु । नूपेषु वसुदेवसूः ॥ अनादृष्टिीरमानी । प्राचलश्यमाश्रितः॥ १॥ स सुप्तो गोकुले रात्रौ । प्रातः कृष्णं सहायिनं ॥ कृत्वा पुरस्सरं मार्गे । मथुरांप्रति निर्ययौ ।। ७२ ॥ रथस्खलनहेतुं ईं। कृष्णः पथ्युदमूलयत् ॥ स्यं. दने तमनादृष्टिः । पुनः प्रीत्याध्यापयत् ॥ ३ ॥ प्राप्तः सन्नामनादृष्टि-गृहस्त नुरस्खलत् ॥ जहास च जनः सर्वः। सत्यनामाप्यलऊत ॥ ४ ॥ कृष्णस्तहासकुपितो-ऽधिज्यं धन्व द्रुतं व्यधात् || कटाककुसुमैर्नामा । तद्भुजावप्यपूजयत् ॥ ७५ || मयाधिरोपितं शाङ्ग-म. नादृष्टिर्वदनिति ॥ वसुदेवेन स्वगृहान् । प्रदितः कंसनीतितः ॥ ७६ ॥ तदुत्सवमिषेणाय । ॥६०६॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy